Occurrences

Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Rasendracintāmaṇi
Tantrāloka
Ānandakanda
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 1, 3.4 tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti /
Mahābhārata
MBh, 1, 95, 7.1 taṃ kṣipantaṃ surāṃścaiva manuṣyān asurāṃstathā /
MBh, 2, 51, 2.2 akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye //
MBh, 3, 154, 29.2 kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā //
MBh, 4, 53, 21.3 kṣipantau śarajālāni mohayāmāsatur nṛpān //
MBh, 5, 183, 6.1 tataḥ sūte hate rājan kṣipatastasya me śarān /
MBh, 6, 70, 4.1 kṣipataśca śarān asya raṇe śatrūn vinighnataḥ /
MBh, 7, 24, 56.1 ārujan prarujan bhañjannighnan vidrāvayan kṣipan /
MBh, 7, 67, 9.1 tasyāśu kṣipato bhallān bhallaiḥ saṃnataparvabhiḥ /
MBh, 7, 95, 25.1 adya me kṣiprahastasya kṣipataḥ sāyakottamān /
MBh, 7, 169, 12.1 akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan /
MBh, 12, 314, 8.2 yatrovāca jagatskandaḥ kṣipan vākyam idaṃ tadā //
MBh, 13, 61, 71.1 dātā daśānugṛhṇāti daśa hanti tathā kṣipan /
Manusmṛti
ManuS, 8, 270.1 ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan /
ManuS, 8, 312.1 kṣantavyaṃ prabhuṇā nityaṃ kṣipatāṃ kāryiṇāṃ nṛṇām /
Rāmāyaṇa
Rām, Ki, 53, 14.1 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā /
Rām, Su, 20, 17.1 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase /
Rām, Yu, 75, 8.1 kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi /
Rām, Yu, 96, 5.1 kṣipatoḥ śarajālāni tayostau syandanottamau /
Rām, Utt, 13, 10.1 nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan /
Rām, Utt, 24, 27.1 yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañśarān /
Saundarānanda
SaundĀ, 16, 66.1 dahet suvarṇaṃ hi dhamannakāle jale kṣipan saṃśamayedakāle /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 20.2 kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan //
AHS, Nidānasthāna, 4, 17.1 ūrdhvadṛg vīkṣate bhrāntam akṣiṇī paritaḥ kṣipan /
Kirātārjunīya
Kir, 17, 21.1 sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena /
Matsyapurāṇa
MPur, 162, 36.1 kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
Viṣṇupurāṇa
ViPur, 6, 5, 40.1 vivartamānatārākṣir hastapādaṃ muhuḥ kṣipan /
Yājñavalkyasmṛti
YāSmṛ, 2, 224.1 duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharaṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 24.1 prekṣāṃ kṣipantaṃ haritopalādreḥ saṃdhyābhranīver ururukmamūrdhnaḥ /
BhāgPur, 3, 15, 17.2 antarjale 'nuvikasanmadhumādhavīnāṃ gandhena khaṇḍitadhiyo 'py anilaṃ kṣipantaḥ //
BhāgPur, 3, 16, 11.1 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ /
BhāgPur, 3, 22, 16.2 ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam //
Bhāratamañjarī
BhāMañj, 5, 11.2 kṣīroda iva śītāṃśukalā dantāṃśubhiḥ kṣipan //
BhāMañj, 6, 229.1 na dadarśa tayoḥ kaścidantaraṃ kṣipatoḥ śarān /
BhāMañj, 7, 543.1 aṅkād ajñāsavṛttasya kṣipatastacchiraḥ kṣitau /
BhāMañj, 7, 589.2 uvāca pāṇḍusenāsu kṣipanniva śarāvalīḥ //
BhāMañj, 9, 59.1 dyūte raṇābhidhe tasminsāyakākṣānkṣipanmuhuḥ /
BhāMañj, 12, 3.1 tatra tau vilapantau ca kṣipantau ca tanuṃ bhuvi /
Garuḍapurāṇa
GarPur, 1, 149, 4.2 kṣipannivākṣiṇī kliṣṭasvaraḥ pārśve ca pīḍayan //
GarPur, 1, 150, 17.2 ūrdhvaṃ samīkṣate bhrāntamakṣiṇī paritaḥ kṣipan //
Kathāsaritsāgara
KSS, 3, 4, 22.2 kṣipantyaḥ pramadotphullalocanendīvarasrajaḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 39.1 kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet /
RRĀ, Ras.kh., 2, 39.1 kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet /
RRĀ, V.kh., 6, 100.1 yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan /
RRĀ, V.kh., 6, 100.1 yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan /
RRĀ, V.kh., 9, 122.2 tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //
RRĀ, V.kh., 9, 122.2 tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //
RRĀ, V.kh., 13, 11.1 khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /
RRĀ, V.kh., 13, 11.1 khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /
RRĀ, V.kh., 14, 74.1 śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /
RRĀ, V.kh., 14, 74.1 śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /
RRĀ, V.kh., 14, 90.2 tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //
RRĀ, V.kh., 14, 90.2 tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //
RRĀ, V.kh., 14, 104.1 tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan /
RRĀ, V.kh., 14, 104.1 tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan /
RRĀ, V.kh., 15, 4.1 nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan /
RRĀ, V.kh., 15, 4.1 nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan /
RRĀ, V.kh., 15, 5.1 tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /
RRĀ, V.kh., 15, 5.1 tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /
RRĀ, V.kh., 16, 107.1 jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /
RRĀ, V.kh., 16, 109.1 biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /
RRĀ, V.kh., 18, 105.2 kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //
RRĀ, V.kh., 18, 105.2 kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //
RRĀ, V.kh., 20, 42.2 yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan //
RRĀ, V.kh., 20, 42.2 yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan //
RRĀ, V.kh., 20, 125.2 niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan //
RRĀ, V.kh., 20, 125.2 niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan //
Rasendracintāmaṇi
RCint, 3, 149.2 pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati /
Tantrāloka
TĀ, 17, 101.2 pūrṇāṃ kṣipaṃstattvajālaṃ dhyāyedbhārūpakaṃ sṛtam //
Ānandakanda
ĀK, 1, 4, 279.1 yāvaddaśaguṇaṃ paścāttāpyacūrṇaṃ kṣipankṣipan /
ĀK, 1, 4, 279.1 yāvaddaśaguṇaṃ paścāttāpyacūrṇaṃ kṣipankṣipan /
ĀK, 1, 4, 317.2 yāvacchataguṇaṃ tāvattālakaṃ ca kṣipan dhamet //
ĀK, 1, 4, 394.2 svarṇe nāgaṃ samāvartya śilācūrṇaṃ kṣipankṣipan //
ĀK, 1, 4, 394.2 svarṇe nāgaṃ samāvartya śilācūrṇaṃ kṣipankṣipan //
ĀK, 1, 4, 397.1 tasmindrute tāpyacūrṇaṃ tulyaṃ tulyaṃ kṣipankṣipan /
ĀK, 1, 4, 397.1 tasmindrute tāpyacūrṇaṃ tulyaṃ tulyaṃ kṣipankṣipan /
ĀK, 1, 4, 447.1 pacetpādāvaśeṣaṃ tu pūrvanāge kṣipankṣipan /
ĀK, 1, 4, 447.1 pacetpādāvaśeṣaṃ tu pūrvanāge kṣipankṣipan /
Rasakāmadhenu
RKDh, 1, 5, 108.1 śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipan kṣipan /
RKDh, 1, 5, 108.1 śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipan kṣipan /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 157.2 atīte pañcame cāhni tvindhanaṃ kṣipatastu te /
SkPur (Rkh), Revākhaṇḍa, 118, 28.2 evaṃ muktvā kṣipaccaino jalopari mahāmatiḥ //