Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Liṅgapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 2, 4.4 atha yaśomatī dārikā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptum ārabdhā /
AvŚat, 23, 3.4 sahadarśanācca labdhaprasādā bhavati sauvarṇacakraṃ kṣeptum ārabdhaḥ /
Mahābhārata
MBh, 2, 41, 2.2 kṣeptuṃ daivaparītātmā yathaiṣa kulapāṃsanaḥ //
MBh, 3, 32, 14.2 rajomūḍhena manasā kṣeptuṃ śaṅkitum eva ca //
MBh, 5, 160, 5.2 svayaṃ kāpuruṣo mūḍhaḥ parāṃśca kṣeptum icchasi //
MBh, 7, 169, 21.2 na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptum arhasi //
MBh, 12, 3, 7.2 na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt //
Rāmāyaṇa
Rām, Su, 39, 13.2 ūruvegena mahatā drumān kṣeptum athārabhat //
Rām, Utt, 71, 13.1 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi /
Saundarānanda
SaundĀ, 15, 29.1 tad buddhvā pratipakṣeṇa vitarkaṃ kṣeptumarhasi /
Divyāvadāna
Divyāv, 13, 374.1 uparivihāyasamabhyudgamya āyuṣmataḥ svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṣeptumārabdhaḥ //
Liṅgapurāṇa
LiPur, 1, 102, 32.1 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ tathā /
LiPur, 1, 102, 32.2 vahniḥ śaktiṃ tathā kṣeptuṃ na śaśāka tathā sthitaḥ //
LiPur, 1, 102, 37.2 cakraṃ kṣeptuṃ na śaśāka bāhūṃścālayituṃ na ca //
Kathāsaritsāgara
KSS, 6, 1, 167.2 aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam //
Skandapurāṇa
SkPur, 13, 34.2 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca //
SkPur, 13, 35.2 utkṣipya musalaṃ dīptaṃ kṣeptum aicchadvimohitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 96.1 yatra te narakā ghorāstatra kṣeptuṃ gatāstataḥ /