Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Hitopadeśa

Gautamadharmasūtra
GautDhS, 3, 2, 1.1 tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca //
Vasiṣṭhadharmasūtra
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa vā yaunena vā yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
Vārāhagṛhyasūtra
VārGS, 6, 7.0 na saṃvaset //
Mahābhārata
MBh, 4, 4, 21.1 nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset /
Manusmṛti
ManuS, 4, 79.1 na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ /
ManuS, 9, 76.2 ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset //
ManuS, 11, 191.2 śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset //
Rāmāyaṇa
Rām, Yu, 10, 2.2 na tu mitrapravādena saṃvasecchatrusevinā //
Kūrmapurāṇa
KūPur, 2, 15, 41.2 na vedadevatānindāṃ kuryāt taiśca na saṃvaset //
KūPur, 2, 16, 27.1 na saṃvasecca patitairna caṇḍālairna pukkasaiḥ /
KūPur, 2, 27, 20.1 mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset /
KūPur, 2, 30, 8.2 mahāpātakinastvete yaścaitaiḥ saha saṃvaset //
Tantrākhyāyikā
TAkhy, 2, 173.1 vasen mānādhikaṃ sthānaṃ mānahīnaṃ na saṃvaset /
Viṣṇusmṛti
ViSmṛ, 54, 32.2 śaraṇāgatahantṝṃśca strīhantṝṃśca na saṃvaset //
ViSmṛ, 71, 66.1 na saṃvased vaidyahīne //
Yājñavalkyasmṛti
YāSmṛ, 3, 15.2 saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset //
YāSmṛ, 3, 227.2 ete mahāpātakino yaś ca taiḥ saha saṃvaset //
YāSmṛ, 3, 261.1 ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ /
YāSmṛ, 3, 299.1 śaraṇāgatabālastrīhiṃsakān saṃvasen na tu /
Hitopadeśa
Hitop, 3, 37.5 tapasvivyañjanopetaiḥ svacaraiḥ saha saṃvaset //