Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa

Mahābhārata
MBh, 1, 93, 2.2 yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati //
MBh, 3, 63, 14.2 viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati //
MBh, 3, 63, 15.2 tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati //
MBh, 12, 273, 32.1 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati /
MBh, 12, 273, 53.1 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati /
Rāmāyaṇa
Rām, Utt, 100, 17.2 prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati /
Daśakumāracarita
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
Matsyapurāṇa
MPur, 50, 79.1 tyaktvā vivakṣurnagaraṃ kauśāmbyāṃ tu nivatsyati /
MPur, 154, 63.1 pratīkṣamāṇastajjanma kaṃcitkālaṃ nivatsyati /
Viṣṇupurāṇa
ViPur, 1, 12, 94.2 vimāne tārakā bhūtvā tāvatkālaṃ nivatsyati //
ViPur, 4, 21, 8.1 yo gaṅgayāpahṛte hastinapure kauśāmbyāṃ nivatsyati //
Skandapurāṇa
SkPur, 9, 27.3 yatra tatra mṛtaḥ so 'pi brahmaloke nivatsyati //