Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī

Buddhacarita
BCar, 1, 30.1 nirīkṣamāṇā bhayahetumeva dhyātuṃ na śekuḥ vanitāḥ pravṛddhāḥ /
BCar, 4, 97.2 bhaye 'titīvre viṣayeṣu sajjase nirīkṣamāṇo maraṇādhvani prajāḥ //
BCar, 7, 10.2 tamāśramaṃ so 'nucacāra dhīrastapāṃsi citrāṇi nirīkṣamāṇaḥ //
BCar, 10, 7.2 taṃ devakalpaṃ naradevasūnuṃ nirīkṣamāṇā na tatarpa dṛṣṭiḥ //
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 3, 173, 18.2 yathāgataṃ mārgam avekṣamāṇaḥ punar giriṃ caiva nirīkṣamāṇaḥ //
MBh, 3, 280, 32.1 nirīkṣamāṇā bhartāraṃ sarvāvastham aninditā /
MBh, 4, 5, 2.11 pārthā nirīkṣamāṇāśca tān drumān puṣpamālinaḥ /
MBh, 7, 31, 77.1 tato bale bhṛśalulite parasparaṃ nirīkṣamāṇe rudhiraughasaṃplute /
MBh, 7, 48, 40.1 nirīkṣamāṇāstu vayaṃ pare cāyodhanaṃ śanaiḥ /
MBh, 7, 48, 52.2 nirīkṣamāṇāḥ śanakair jahur narāḥ samutthitāruṇḍakulopasaṃkulam //
MBh, 8, 68, 33.2 nirīkṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ yaśasā jvalantam //
MBh, 14, 28, 5.1 nityasya caitasya bhavanti nityā nirīkṣamāṇasya bahūn svabhāvān /
Rāmāyaṇa
Rām, Ay, 87, 27.1 vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ /
Rām, Ār, 44, 36.2 nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau //
Rām, Ki, 1, 48.1 nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca /
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Su, 9, 34.1 nirīkṣamāṇaśca tatastāḥ striyaḥ sa mahākapiḥ /
Rām, Su, 29, 12.1 sā tiryag ūrdhvaṃ ca tathāpyadhastān nirīkṣamāṇā tam acintyabuddhim /
Rām, Su, 65, 9.1 nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣathāḥ /
Rām, Utt, 47, 17.2 nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat //
Rām, Utt, 57, 15.1 nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyastasya rakṣasaḥ /
Rām, Utt, 79, 13.1 ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām /
Saundarānanda
SaundĀ, 4, 14.1 bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṃ sāpi cakāra tādṛk /
SaundĀ, 7, 23.1 nirīkṣamāṇasya jalaṃ sapadmaṃ vanaṃ ca phullaṃ parapuṣṭajuṣṭam /
Divyāvadāna
Divyāv, 3, 86.0 tato 'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 91.0 amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Kirātārjunīya
Kir, 8, 11.1 sakhījanaṃ premagurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ /
Kūrmapurāṇa
KūPur, 2, 31, 100.1 nirīkṣamāṇo novindaṃ vṛṣendrāṅkitaśāsanaḥ /
Liṅgapurāṇa
LiPur, 2, 3, 63.2 svāṅgaṃ nirīkṣamāṇena paraṃ samprekṣatā tathā //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 26.1 nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām /
Bhāratamañjarī
BhāMañj, 1, 813.2 nirīkṣamāṇastanayaṃ kanyāṃ cāgre dvijottamaḥ //
Āryāsaptaśatī
Āsapt, 2, 64.2 cātaka iva navam abhraṃ nirīkṣamāṇo na tṛpyāmi //