Occurrences

Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi

Gautamadharmasūtra
GautDhS, 1, 9, 60.1 na kadācid rātrau nagnaḥ svapet //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 6.0 na divā svapet //
Vārāhagṛhyasūtra
VārGS, 6, 13.0 na divā svapet //
Carakasaṃhitā
Ca, Indr., 5, 45.2 na svapedyaṃ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ //
Mahābhārata
MBh, 3, 33, 12.1 yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṃ svapet /
MBh, 3, 203, 36.1 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet /
MBh, 12, 36, 34.1 ahaḥsu satataṃ tiṣṭhed abhyākāśaṃ niśi svapet /
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 238, 11.1 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet /
MBh, 12, 304, 18.2 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet //
MBh, 13, 107, 72.2 prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ //
MBh, 13, 107, 112.1 saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret /
Manusmṛti
ManuS, 4, 99.2 na niśānte pariśrānto brahmādhītya punaḥ svapet //
Kūrmapurāṇa
KūPur, 2, 16, 87.2 na vījayed vā vastreṇa na devāyatane svapet //
KūPur, 2, 19, 27.2 sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi //
Matsyapurāṇa
MPur, 7, 22.1 phalamekaṃ ca saṃprāśya dvādaśyāṃ bhūtale svapet /
MPur, 64, 18.1 tilodakaṃ ca saṃprāśya svapenmārgaśirādiṣu /
MPur, 69, 33.2 evamuktvā svapedbhūmāvitihāsakathāṃ punaḥ //
MPur, 77, 6.1 pañcagavyaṃ tataḥ pītvā svapettatpārśvataḥ kṣitau /
MPur, 80, 6.1 pañcagavyaṃ ca saṃprāśya svapedbhūmau vimatsaraḥ /
MPur, 95, 16.3 pṛṣadājyaṃ ca saṃprāśya svapedbhūmāvudaṅmukhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
Viṣṇupurāṇa
ViPur, 3, 12, 19.1 na snāyānna svapennagno na caivopaspṛśedbudhaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 136.2 varṣaty aprāvṛto gacchet svapet pratyakśirā na ca //
YāSmṛ, 3, 259.1 tapte 'yaḥśayane sārdham āyasyā yoṣitā svapet /
Garuḍapurāṇa
GarPur, 1, 96, 40.2 na ca mūtraṃ purīṣaṃ vā svapet pratyakśirā na ca //
GarPur, 1, 102, 6.1 cāndrāyaṇī svapedbhūmau karma kuryātphalādinā /
GarPur, 1, 105, 28.2 śayane sārdhamāyasyā yoṣitā nibhṛtaṃ svapet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 378.3 svapedekaḥ kuśeṣveva na retaḥ skandayet śuciḥ //
Rasendracintāmaṇi
RCint, 3, 206.1 sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /
RCint, 3, 216.2 kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau //