Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa
Āryāsaptaśatī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 31.2 taṃ tatra nāryo ramayāṃbabhūvur bhrūvañcitair ardhanirīkṣitaiśca //
Mahābhārata
MBh, 3, 146, 28.2 bhayasyājñaiśca hariṇaiḥ kautūhalanirīkṣitaḥ //
MBh, 3, 146, 32.2 yakṣagandharvayoṣābhir adṛśyābhir nirīkṣitaḥ //
MBh, 3, 197, 4.2 bhṛśaṃ krodhābhibhūtena balākā sā nirīkṣitā //
MBh, 9, 16, 39.1 nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa /
MBh, 12, 321, 21.1 kṛte daive ca pitrye ca tatastābhyāṃ nirīkṣitaḥ /
Rāmāyaṇa
Rām, Su, 14, 12.2 asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā //
Rām, Su, 20, 18.2 kṣitau na patite kasmānmām anāryanirīkṣitaḥ //
Rām, Su, 45, 38.2 suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ //
Agnipurāṇa
AgniPur, 12, 23.1 gopībhiranuraktābhiḥ krīḍitābhir nirīkṣitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 18.1 iyaṃ hi vītarāgādīn munīn api nirīkṣitā /
BKŚS, 9, 97.2 rāgād apatrapātrāsaṃ vakragrīvānirīkṣitam //
Kirātārjunīya
Kir, 2, 55.1 madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ /
Kūrmapurāṇa
KūPur, 2, 37, 157.1 nirīkṣitāste parameśapatnyā tadantare devamaśeṣahetum /
Saṃvitsiddhi
SaṃSi, 1, 116.2 vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam //
Viṣṇupurāṇa
ViPur, 5, 11, 20.2 vrajaukovāsibhirharṣavismitākṣairnirīkṣitaḥ //
ViPur, 5, 18, 32.2 ityevam atihārdena gopījananirīkṣitaḥ /
ViPur, 5, 20, 92.1 karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni /
Bhāratamañjarī
BhāMañj, 1, 676.2 lakṣmīnirīkṣitāḥ kṣipraṃ bhajante cakravartitām //
Skandapurāṇa
SkPur, 13, 80.2 nirīkṣitā sādaramutsukābhirniśvāsadhūmraṃ pathikāṅganābhiḥ //
Āryāsaptaśatī
Āsapt, 2, 610.1 sunirīkṣitaniścalakaravallabhadhārājalokṣitā na tathā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 5.2 praṇipatya bhavet pūto vipraiś cakṣurnirīkṣitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 30.1 tataḥ krūrasabhācāraḥ krūraṃ dṛṣṭvā nirīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 45.2 nirīkṣitā purāṇoktā karmajā gatirāgatiḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 11.2 nirīkṣitaṃ viśeṣeṇa sāṃvaureṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 171, 56.2 svargāpavargadharmaśca bhavadbhir na nirīkṣitam //