Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 6, 5.0 atho khalv āhur yasyai vāva kasyai ca devatāyai paśur ālabhyate saiva medhapatir iti //
AB, 2, 9, 1.0 sa vā eṣa paśur evālabhyate yat puroᄆāśaḥ //
Gopathabrāhmaṇa
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
Kauṣītakibrāhmaṇa
KauṣB, 8, 2, 5.0 atha yatra paśur ālabhyate //
KauṣB, 10, 9, 25.0 atha yatra paśur ālabhyate //
KauṣB, 12, 7, 17.0 tā ubhayyaḥ prītā bhavanti yad eṣa ālabhyate //
KauṣB, 12, 8, 6.0 prātaḥsavana eṣa ālabhyate //
Kāṭhakasaṃhitā
KS, 13, 12, 50.0 ākūtyai hy eṣālabhyate //
KS, 13, 12, 52.0 kāmāya hy eṣālabhyate //
KS, 13, 12, 54.0 samṛdhe hy eṣālabhyate //
KS, 19, 8, 22.0 sarvān vā eṣa paśūn praty ālabhyate //
KS, 19, 8, 23.0 yat tūparo 'śvaṃ tena paśūnāṃ praty ālabhyate //
KS, 19, 8, 38.0 ya eva kaś cāgnau paśur ālabhyate tasyāgnaye vaiśvānarāya puroḍāśaṃ kuryāt //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 1, 9.0 yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate //
MS, 2, 5, 2, 15.0 tad ubhayenaiva devapaśur ālabhyate //
MS, 2, 5, 2, 16.0 yady asyās taj janma yadi vetaraṃ tat kāmāya kāmāyaivāvir vaśālabhyate //
MS, 3, 10, 3, 53.0 atha vā utānyasyai devatāyā ālabhyate //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 2.6 saurya etad ahaḥ paśur ālabhyate /
Taittirīyasaṃhitā
TS, 5, 5, 1, 10.0 tejasa eṣa ālabhyate //
Āpastambaśrautasūtra
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 22, 25, 4.0 pṛśniḥ paṣṭhauhī māruty ālabhyate //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //