Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 7, 109, 30.2 gacchatyastaṃ dinakare dīpyamānā ivāṃśavaḥ //
MBh, 7, 139, 3.1 pradīpānāṃ sahasraiśca dīpyamānaiḥ samantataḥ /
Rāmāyaṇa
Rām, Bā, 10, 15.2 ṛṣiputraṃ dadarśādau dīpyamānam ivānalam //
Rām, Bā, 36, 26.2 snāpayan parayā lakṣmyā dīpyamānam ivānalam //
Rām, Bā, 40, 1.2 naptāram abravīd rājā dīpyamānaṃ svatejasā //
Rām, Bā, 47, 23.3 tīrthodakapariklinnaṃ dīpyamānam ivānalam //
Rām, Su, 51, 20.1 dīpyamāne tatastasya lāṅgūlāgre hanūmataḥ /
Divyāvadāna
Divyāv, 8, 356.0 adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ //
Divyāv, 8, 357.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate antarjale ca dīpārciṣo dīpyamānāḥ //
Skandapurāṇa
SkPur, 9, 19.2 upatasthe ca deveśaṃ dīpyamānā yathā taḍit //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 15.1 taddīpyamānaṃ sahasā sūryais tai rudrasambhavaiḥ /