Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Kathāsaritsāgara

Maitrāyaṇīsaṃhitā
MS, 2, 7, 2, 12.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 21.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 4, 1, 5.1 sa vā abhryā khanan /
Ṛgveda
ṚV, 10, 101, 11.2 vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam //
Buddhacarita
BCar, 13, 60.1 kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khananvindati cāpi toyam /
Mahābhārata
MBh, 1, 169, 17.2 khanatādhigataṃ vittaṃ kenacid bhṛguveśmani /
MBh, 3, 105, 19.2 samāsādya bilaṃ tacca khanantaḥ sagarātmajāḥ /
MBh, 3, 105, 23.1 evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam /
MBh, 14, 57, 26.1 tataḥ khanata evātha viprarṣer dharaṇītalam /
Manusmṛti
ManuS, 2, 218.1 yathā khanan khanitreṇa naro vāry adhigacchati /
Rāmāyaṇa
Rām, Bā, 38, 22.1 khananto nṛpaśārdūla sarvataḥ paricakramuḥ /
Rām, Bā, 39, 20.2 khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā //
Rām, Ay, 18, 28.2 khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ //
Saundarānanda
SaundĀ, 12, 33.2 arthitve sati yatnena tadā khanati gāmimām //
SaundĀ, 15, 25.2 suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva //
Harivaṃśa
HV, 9, 70.1 tasya putraiḥ khanadbhis tu vālukāntarhitas tadā /
Liṅgapurāṇa
LiPur, 1, 66, 18.2 khanantaḥ pṛthivīṃ dagdhā viṣṇuhuṅkāramārgaṇaiḥ //
Matsyapurāṇa
MPur, 12, 43.1 khanantaḥ pṛthivīṃ dagdhā viṣṇunā ye 'śvamārgaṇe /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 17.1 sabhadramustaṃ pariśuṣkakardamaṃ saraḥ khanann āyatapotṛmaṇḍalaiḥ /
Kathāsaritsāgara
KSS, 1, 5, 109.2 kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi //