Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Tantrasāra
Āryāsaptaśatī
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 159, 19.1 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum /
MBh, 3, 46, 25.1 naitad utsahate 'nyo hi labdhum anyatra phalgunāt /
MBh, 3, 190, 15.2 samayenāhaṃ śakyā tvayā labdhum /
MBh, 5, 13, 4.1 kālam icchāmyahaṃ labdhuṃ kiṃcit tvattaḥ sureśvara /
MBh, 5, 112, 4.2 evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha //
MBh, 12, 116, 13.3 labdhuṃ labdhvā cāpi sadā rakṣituṃ bharatarṣabha //
Manusmṛti
ManuS, 8, 147.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
Rāmāyaṇa
Rām, Ay, 45, 9.2 śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā //
Rām, Ay, 76, 12.2 labdhum arhati kākutstho rājyaṃ daśaratho yathā //
Rām, Ay, 80, 10.2 śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 178.2 labdhum arhati dīrghāyur vyavahāras tu dīyate //
Daśakumāracarita
DKCar, 1, 5, 18.6 so 'pi labdhumaśakyo mayā /
DKCar, 2, 6, 253.1 na ca śakyaṃ tasya vighnam apratikṛtyāpatyam asmāllabdhum //
Kirātārjunīya
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 539.2 tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati //
Kūrmapurāṇa
KūPur, 1, 20, 23.2 devo vā dānavo vāpi sa sītāṃ labdhumarhati //
Nāradasmṛti
NāSmṛ, 2, 1, 70.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
NāSmṛ, 2, 12, 8.2 pumāṃś ced avikalpena sa kanyāṃ labdhum arhati //
Bhāratamañjarī
BhāMañj, 15, 15.2 daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam //
Kathāsaritsāgara
KSS, 3, 5, 52.2 kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam //
Tantrasāra
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
Āryāsaptaśatī
Āsapt, 2, 164.2 yāḥ śakyante labdhuṃ na pārthivenāpi viguṇena //
Kokilasaṃdeśa
KokSam, 2, 32.2 mithyāgotraskhalanamasakṛt prastutaṃ hanta yābhyāṃ labdhuṃ pādapraṇatiṣu mayā hanta saṃtāḍanāni //