Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Agastīyaratnaparīkṣā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 35.1 pūjyān pūjayet //
BaudhDhS, 2, 6, 37.2 mātulaśvaśurau pūjyau saṃvatsaragatāgatāv iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 38.3 kulāpadeśena hayo 'pi pūjyas tasmāt kulīnāṃ striyam udvahantīti //
Avadānaśataka
AvŚat, 17, 4.11 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ //
AvŚat, 18, 3.12 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ //
Aṣṭasāhasrikā
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
Carakasaṃhitā
Ca, Sū., 3, 30.2 ihātrijaḥ siddhatamān uvāca dvātriṃśataṃ siddhamaharṣipūjyaḥ /
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 23.1 na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Śār., 1, 104.2 vinayācāralopaśca pūjyānāṃ cābhidharṣaṇam //
Ca, Cik., 1, 4, 45.2 babhūvaturbhṛśaṃ pūjyāv indrādīnāṃ mahātmanām //
Ca, Cik., 1, 4, 50.2 kiṃ punarbhiṣajo martyaiḥ pūjyāḥ syur nātiśaktitaḥ //
Ca, Cik., 1, 4, 51.2 prāṇibhirguruvatpūjyaḥ prāṇācāryaḥ sa hi smṛtaḥ //
Lalitavistara
LalVis, 1, 58.2 devātidevaṃ naradevapūjyaṃ dharme svayaṃbhuṃ vaśinaṃ śrayadhvam //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 1, 84.1 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām /
MBh, 1, 65, 3.3 suvratābhyāgataṃ taṃ tu pūjyaṃ prāptam atheśvaram /
MBh, 1, 72, 3.2 tathā mānyaśca pūjyaśca bhūyo mama bṛhaspatiḥ //
MBh, 1, 72, 6.2 pūjyo mānyaśca bhagavān yathā tava pitā mama /
MBh, 1, 72, 7.2 tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama /
MBh, 1, 72, 9.3 tasmān mānyaśca pūjyaśca mamāpi tvaṃ dvijottama //
MBh, 1, 77, 22.4 pūjyā poṣayitavyeti na mṛṣā kartum arhasi /
MBh, 1, 78, 21.1 pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī /
MBh, 1, 78, 21.4 tato bhartā ca pūjyaśca poṣyāṃ poṣayatīha mām //
MBh, 1, 82, 13.2 pūjyān sampūjayed dadyān na ca yācet kadācana //
MBh, 1, 84, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa pūjyo bhavati dvijānām //
MBh, 1, 84, 3.3 yo vai vidvān vayasā san sma vṛddhaḥ sa eva pūjyo bhavati dvijānām //
MBh, 1, 88, 24.4 sarve ca devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MBh, 1, 104, 17.14 viprāḥ pūjyāstu devānāṃ satataṃ priyam icchatām /
MBh, 1, 116, 30.60 āryā cāpyabhivādyā ca mama pūjyā ca sarvataḥ /
MBh, 2, 5, 78.1 kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate /
MBh, 2, 35, 17.2 pūjye tāviha govinde hetū dvāvapi saṃsthitau //
MBh, 3, 198, 84.1 sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ /
MBh, 3, 217, 7.3 prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ //
MBh, 3, 219, 17.1 bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha /
MBh, 3, 219, 17.1 bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha /
MBh, 3, 220, 14.1 arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhiḥ /
MBh, 3, 239, 13.2 gacchadhvaṃ nagaraṃ sarve pūjyāś ca guravo mama //
MBh, 4, 3, 12.4 māteva paripālyā ca pūjyā jyeṣṭheva ca svasā //
MBh, 4, 66, 17.2 arcyāḥ pūjyāśca mānyāśca prāptakālaṃ ca me matam /
MBh, 5, 70, 74.2 tasmānmānyaśca pūjyaśca dhṛtarāṣṭro janārdana //
MBh, 5, 83, 5.2 sa no mānyaśca pūjyaśca sarvathā madhusūdanaḥ //
MBh, 6, BhaGī 11, 43.1 pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān /
MBh, 7, 122, 26.1 namastasmai supūjyāya gautamāyāpalāyine /
MBh, 12, 22, 12.1 taccāsya karma pūjyaṃ hi praśasyaṃ ca viśāṃ pate /
MBh, 12, 55, 13.1 pūjyānmānyāṃśca bhaktāṃśca gurūn saṃbandhibāndhavān /
MBh, 12, 60, 42.1 ṛgyajuḥsāmavit pūjyo nityaṃ syād devavad dvijaḥ /
MBh, 12, 65, 31.2 sa me mānyaśca pūjyaśca tatra kṣatraṃ pratiṣṭhitam //
MBh, 12, 74, 31.1 tasmānmānyaśca pūjyaśca brāhmaṇaḥ prasṛtāgrabhuk /
MBh, 12, 150, 31.2 na pūjayasi pūjyaṃ taṃ kim anyad buddhilāghavāt //
MBh, 12, 222, 11.1 samprāptānāṃ ca pūjyānāṃ kāmād artheṣu devala /
MBh, 12, 235, 7.2 tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā //
MBh, 12, 328, 23.1 pramāṇāni hi pūjyāni tatastaṃ pūjayāmyaham /
MBh, 12, 328, 28.2 sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaśca nityaśaḥ //
MBh, 12, 331, 24.2 śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau //
MBh, 13, 8, 1.2 ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata /
MBh, 13, 14, 46.2 yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi //
MBh, 13, 30, 14.2 chandodeva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi //
MBh, 13, 32, 1.2 ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha /
MBh, 13, 33, 6.1 te pūjyāste namaskāryāste rakṣyāḥ pitaro yathā /
MBh, 13, 34, 2.2 sadā pūjyā namaskāryā rakṣyāśca pitṛvannṛpaiḥ /
MBh, 13, 37, 6.3 sarve pūjyāśca mānyāśca śrutavṛttopasaṃhitāḥ //
MBh, 13, 46, 3.2 pūjyā lālayitavyāśca bahukalyāṇam īpsubhiḥ //
MBh, 13, 46, 5.1 pūjyā lālayitavyāśca striyo nityaṃ janādhipa /
MBh, 13, 47, 31.2 sā jyeṣṭhā sā ca pūjyā syāt sā ca tābhyo garīyasī //
MBh, 13, 58, 26.2 tena te brāhmaṇāḥ pūjyāḥ svadharmam anutiṣṭhatā //
MBh, 13, 59, 8.2 pūjyā hi jñānavijñānatapoyogasamanvitāḥ //
MBh, 13, 68, 7.2 maṅgalāyatanaṃ devyastasmāt pūjyāḥ sadaiva hi //
MBh, 13, 87, 4.2 piśācakiṃnarāṇāṃ ca pūjyā vai pitaraḥ sadā //
MBh, 13, 101, 63.2 tāḥ pūjyā bhūtikāmena prasṛtāgrapradāyinā //
MBh, 13, 123, 10.1 sarve pūjyāḥ śrutadhanāstathaiva ca tapasvinaḥ /
MBh, 13, 133, 24.2 lokapūjyo namaskartā praśrito madhuraṃ vadan //
MBh, 13, 136, 1.2 ke pūjyāḥ ke namaskāryāḥ kathaṃ varteta keṣu ca /
MBh, 13, 136, 3.1 te pūjyās te namaskāryā vartethāsteṣu putravat /
Manusmṛti
ManuS, 3, 55.2 pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ //
ManuS, 3, 59.1 tasmād etāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ /
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 9, 316.2 sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivatam hi tat //
Rāmāyaṇa
Rām, Bā, 17, 35.2 brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā //
Rām, Bā, 75, 6.1 brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca /
Rām, Ay, 18, 21.1 yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
Rām, Ay, 21, 22.1 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ /
Rām, Ay, 101, 31.2 ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ //
Rām, Ār, 7, 5.1 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ /
Rām, Ār, 38, 13.1 tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ /
Rām, Su, 1, 84.2 mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamāstava //
Rām, Su, 1, 86.2 asmākam atithiścaiva pūjyaśca plavatāṃ varaḥ //
Rām, Su, 1, 181.1 sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ /
Rām, Su, 55, 24.1 sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ /
Rām, Yu, 99, 33.2 rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt //
Rām, Utt, 48, 19.2 gauravānmama vākyasya pūjyā vo 'stu viśeṣataḥ //
Saundarānanda
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 33.2 caityapūjyadhvajāśastacchāyābhasmatuṣāśucīn //
AHS, Sū., 2, 44.1 toyāgnipūjyamadhyena yānaṃ dhūmaṃ śavāśrayam /
AHS, Utt., 4, 4.2 luptadharmavratācāraḥ pūjyān apy ativartate //
AHS, Utt., 6, 3.2 kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt //
AHS, Utt., 39, 8.1 atha puṇye 'hni sampūjya pūjyāṃs tāṃ praviśec chuciḥ /
Bodhicaryāvatāra
BoCA, 6, 81.1 trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kiṃ na vāñchasi /
BoCA, 6, 109.1 kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ /
BoCA, 6, 111.2 sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā //
BoCA, 6, 115.1 maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 11.2 dharmam ācakṣatāṃ pūjyāḥ śuddham ity atha te 'bruvan //
BKŚS, 2, 43.2 phalam iṣṭam aniṣṭaṃ vā pūjyair atrocyatām iti //
BKŚS, 3, 113.2 abravīd ipphakaḥ pūjyā mātaṅga anuyujyatām //
BKŚS, 3, 118.2 pratyakṣam eva pūjyānāṃ divyalocanacakṣuṣām //
BKŚS, 5, 299.2 pūjitaiva tvayā yat tvāṃ pūjyaṃ pūjitavaty aham //
BKŚS, 7, 3.1 tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam /
BKŚS, 15, 5.1 bhaṇa kena na pūjyeyaṃ yā naḥ pūjyena pūjitā /
BKŚS, 15, 5.1 bhaṇa kena na pūjyeyaṃ yā naḥ pūjyena pūjitā /
BKŚS, 15, 5.2 nanu mandamate lokaḥ pūjyapūjitapūjakaḥ //
BKŚS, 17, 108.2 tvaṃ naḥ pūjyaḥ pravīṇaś ca tasmād utthīyatām iti //
BKŚS, 21, 113.2 yady evaṃ svayam evāyaṃ pūjyair abhyarthyatām iti //
BKŚS, 21, 162.2 pūjyānām eva tad buddham idaṃ budhyata yādṛśam //
BKŚS, 22, 30.1 sv asti rājagṛhe pūjyaṃ buddhavarmāṇam ūrjitam /
BKŚS, 22, 59.1 iti yāvad asau tāvat pūjyair viśramyatām iti /
Divyāvadāna
Divyāv, 2, 407.0 traidhātukavītarāgo yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 8, 91.0 sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvṛttāḥ //
Divyāv, 13, 285.3 pūjyaḥ sa naradevānāṃ pūjyaḥ pūjyatamairapi //
Divyāv, 13, 285.3 pūjyaḥ sa naradevānāṃ pūjyaḥ pūjyatamairapi //
Divyāv, 13, 304.1 sendropendrāṇāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 18, 252.1 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 19, 448.1 sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Harivaṃśa
HV, 5, 46.2 kṛtāñjalipuṭā bhūtvā pūjyā lokais tribhiḥ sadā //
HV, 6, 42.2 namasyaś caiva pūjyaś ca bhūtagrāmair na saṃśayaḥ //
Kāmasūtra
KāSū, 1, 4, 8.3 tasyām ujjvalā lokakāntāḥ pūjyāḥ /
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 963.1 samyagdaṇḍapraṇetāro nṛpāḥ pūjyāḥ surair api /
Kūrmapurāṇa
KūPur, 1, 2, 96.1 tasmāt sarvaprayatnena vandyāḥ pūjyāḥ prayatnataḥ /
KūPur, 1, 6, 19.2 namaḥ siddhāya pūjyāya guṇatrayavibhāvine //
KūPur, 1, 11, 128.1 ijyā pūjyā jagaddhātrī durvijñeyā surūpiṇī /
KūPur, 1, 14, 26.1 apūjyapūjane caiva pūjyānāṃ cāpyapūjane /
KūPur, 1, 21, 72.1 svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ /
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 25, 61.2 dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ //
KūPur, 2, 6, 28.1 yaśca sarvajagatpūjyo vartate vighnakārakaḥ /
KūPur, 2, 12, 31.1 gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ /
KūPur, 2, 12, 41.1 puṃsā vartmaniviṣṭena pūjyo bhartā tu sarvadā /
KūPur, 2, 12, 45.1 abhivādyāśca pūjyaśca śirasā vandya eva ca /
KūPur, 2, 22, 32.2 tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ //
KūPur, 2, 22, 98.1 pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
Liṅgapurāṇa
LiPur, 1, 10, 39.3 kena vaśyo mahādeva pūjyo dṛśyastvamīśvaraḥ //
LiPur, 1, 10, 48.1 dṛśyaḥ pūjyas tathā devyā vaktumarhasi śaṅkara /
LiPur, 1, 10, 49.2 pūjyaḥ pañcāsyarūpeṇa pavitraiḥ pañcabhirdvijaiḥ //
LiPur, 1, 10, 52.1 pūjyo liṅge na saṃdehaḥ sarvadā śraddhayā dvijaiḥ /
LiPur, 1, 20, 52.1 na te 'nyathāvagantavyaṃ mānyaḥ pūjyaś ca me bhavān /
LiPur, 1, 21, 4.2 namo mānyāya pūjyāya sadyojātāya vai namaḥ //
LiPur, 1, 21, 45.2 nama ījyāya pūjyāya upajīvyāya vai namaḥ //
LiPur, 1, 25, 1.2 kathaṃ pūjyo mahādevo liṅgamūrtirmaheśvaraḥ /
LiPur, 1, 28, 30.1 ābhyantarārcakāḥ pūjyā namaskārādibhis tathā /
LiPur, 1, 30, 18.2 niśceṣṭo'sau mahādevaḥ kathaṃ pūjyo maheśvaraḥ //
LiPur, 1, 34, 27.1 tasmānna nindyāḥ pūjyāśca vikṛtā malinā api /
LiPur, 1, 35, 15.2 sampūjya pūjyaṃ brahmādyairdevadevaṃ nirañjanam //
LiPur, 1, 36, 17.2 kathaṃ stoṣyāmi deveśaṃ pūjyaś ca puruṣottamaḥ //
LiPur, 1, 36, 75.1 devaiś ca pūjyā rājendra nṛpaiś ca vividhairgaṇaiḥ /
LiPur, 1, 41, 24.1 yamapuṣpādibhiḥ pūjyaṃ yājyo hyayajadavyayam /
LiPur, 1, 69, 43.2 babhūva vandyā pūjyā ca devairapi pativratā //
LiPur, 1, 72, 50.1 sampūjya pūjyaṃ saha devasaṃghairvināyakaṃ nāyakamīśvarāṇām /
LiPur, 1, 78, 17.1 na hantavyāḥ sadā pūjyāḥ pāpakarmaratā api /
LiPur, 1, 79, 1.2 kathaṃ pūjyo mahādevo martyairmandairmahāmate /
LiPur, 1, 79, 3.3 tathāpi śraddhayā dṛśyaḥ pūjyaḥ saṃbhāṣya eva ca //
LiPur, 1, 81, 57.1 sampūjya pūjyaṃ vidhinaivamīśaṃ praṇamya mūrdhnā saha bhṛtyaputraiḥ /
LiPur, 1, 82, 8.2 śivottamo mahāpūjyaḥ śivadhyānaparāyaṇaḥ //
LiPur, 1, 92, 34.1 sampūjya pūjyaṃ tridaśeśvarāṇāṃ samprekṣya codyānam atīva ramyam /
LiPur, 1, 98, 183.1 mayi bhaktaś ca vandyaś ca pūjyaścaiva surāsuraiḥ /
LiPur, 1, 98, 186.2 matsaṃbandhī ca lokānāṃ madhye pūjyo bhaviṣyasi //
LiPur, 1, 98, 193.1 pūjyo bhavati rudrasya prītirbhavati tasya vai /
LiPur, 1, 105, 22.2 yajanti yajñairvā viprairagre pūjyo bhaviṣyasi //
LiPur, 2, 6, 91.2 aṅganābhiḥ sadā pūjyā balibhirvividhairdvijāḥ //
LiPur, 2, 20, 1.3 pūjyo vai brāhmaṇānāṃ ca kṣatriyāṇāṃ viśeṣataḥ //
LiPur, 2, 20, 25.2 gururmānyo guruḥ pūjyo gurureva sadāśivaḥ //
LiPur, 2, 47, 11.2 tasmālliṅgaṃ gurutarataraṃ pūjayetsthāpayedvā yasmātpūjyo gaṇapatirasau devamukhyaiḥ samastaiḥ //
LiPur, 2, 47, 12.2 garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ //
Matsyapurāṇa
MPur, 1, 34.2 manvantarādhipaścāpi devapūjyo bhaviṣyasi //
MPur, 7, 24.1 vāsobhir dvijadāmpatyaṃ pūjyaṃ śaktyā vibhūṣaṇaiḥ /
MPur, 17, 66.1 mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram /
MPur, 17, 68.2 yugmā dvijātayaḥ pūjyā vastrakārtasvarādibhiḥ //
MPur, 26, 3.2 tathā mānyaśca pūjyaśca mama bhūyo bṛhaspatiḥ //
MPur, 26, 6.2 pūjyo mānyaśca bhagavānyathā mama pitā tava /
MPur, 26, 7.2 tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama //
MPur, 26, 9.3 tasmānmānyaśca pūjyaśca mamāpi tvaṃ dvijottama //
MPur, 32, 22.1 pūjyāsi mama mānyā ca śreṣṭhā jyeṣṭhā ca brāhmaṇī /
MPur, 36, 12.4 pūjyānsampūjayed dadyānnābhiśāpaṃ kadācana //
MPur, 38, 3.3 yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām //
MPur, 42, 26.2 sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MPur, 51, 1.2 ye pūjyāḥ syur dvijātīnāmagnayaḥ sūta sarvadā /
MPur, 54, 10.2 pūrvottarāphalguniyugmake ca meḍhraṃ namaḥ pañcaśarāya pūjyam //
MPur, 54, 12.2 ṛkṣe'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam //
MPur, 54, 13.2 śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ //
MPur, 55, 10.2 pūrvottarābhādrapadādvaye ca bāhū namaścaṇḍakarāya pūjyau //
MPur, 55, 11.2 nakhāni pūjyāni tathāśvinīṣu namo'stu saptāśvadhuraṃdharāya //
MPur, 57, 10.1 namo'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ /
MPur, 57, 10.1 namo'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ /
MPur, 60, 24.1 aśokamadhuvāsinyai pūjyāvoṣṭhau ca bhūtidau /
MPur, 62, 39.2 matimapi ca dadāti so'pi devairamaravadhūjanakiṃnaraiśca pūjyaḥ //
MPur, 69, 65.1 kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā /
MPur, 79, 7.2 pūṣṇa ityuttarataḥ pūjyamānandāyetyataḥ param //
MPur, 81, 21.2 śayanasthāni pūjyāni namo'stu jalaśāyine //
MPur, 100, 8.1 kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām /
MPur, 101, 24.1 vratānte vipramithunaṃ pūjyaṃ dhenutrayānvitam /
MPur, 154, 318.1 sā tu tānvidhivatpūjyānpūjayitvā vidhānataḥ /
MPur, 154, 382.2 sapta te munayaḥ pūjyā vinītāḥ kāryagauravāt //
Nāradasmṛti
NāSmṛ, 2, 18, 22.1 nirguṇo 'pi yathā strīṇāṃ pūjya eva patiḥ sadā /
NāSmṛ, 2, 18, 22.2 prajānāṃ viguṇo 'py evaṃ pūjya eva narādhipaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 9, 6.0 tathā brāhmaṇānāmapi gṛhasthādīnāṃ pūjyatvāt tatkṛtamānaśca //
Suśrutasaṃhitā
Su, Utt., 32, 9.2 pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ //
Viṣṇupurāṇa
ViPur, 3, 12, 14.1 pūjyadevadvijajyotiśchāyāṃ nātikramedbudhaḥ /
ViPur, 3, 12, 25.1 pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet /
ViPur, 3, 12, 26.2 māṅgalyapūjyāṃśca tato viparītānna dakṣiṇam //
ViPur, 3, 12, 27.1 somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham /
ViPur, 3, 12, 31.1 maṅgalyapuṣparatnājyapūjyān anabhivādya ca /
ViPur, 3, 15, 50.2 bhuñjīyācca samaṃ pūjyabhṛtyabandhubhirātmanaḥ //
ViPur, 5, 10, 30.2 saiva pūjyārcanīyā ca saiva tasyopakārikā //
ViPur, 6, 5, 77.1 tatra pūjyapadārthoktiparibhāṣāsamanvitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 82.2 bandhubhiś ca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 248.1 pūjye tatrabhavānatrabhavāṃśca bhagavānapi /
AbhCint, 2, 248.2 pādā bhaṭṭārako devaḥ prayojyāḥ pūjyanāmataḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 4.1 ārhatī bhāratī pūjyā lokālokapradīpikā /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 14.2 śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaśca nityadā //
BhāgPur, 1, 7, 46.2 vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyam abhīkṣṇaśaḥ //
Bhāratamañjarī
BhāMañj, 1, 551.2 jayaśrīriva sāmrājyaṃ pūjyaṃ sarvamahībhṛtām //
BhāMañj, 13, 330.1 viprāḥ pūjyāḥ sadā rājñā yathoktācāravartinaḥ /
BhāMañj, 13, 422.1 evamuktvā śamamayaṃ niṣkāmaḥ pūjyagauravāt /
BhāMañj, 13, 487.2 pūjyeṣu vimukhā mohātsarvathā hi mumūrṣavaḥ //
BhāMañj, 13, 928.1 priyaḥ sarvatra pūjyaśca ko 'stīti jagatībhujā /
BhāMañj, 13, 929.1 eka evāsti nikhilapriyaḥ pūjyaśca nāradaḥ /
BhāMañj, 13, 964.2 pūjyo hi bhagavānviṣṇuḥ so 'dbhiḥ puṣpaiśca tuṣyati //
BhāMañj, 13, 1294.1 ke pūjyā iti pārthena pṛṣṭo 'vādītsuravrataḥ /
BhāMañj, 13, 1294.2 sadā dvijātayaḥ pūjyāste sarvatra parāyaṇam //
BhāMañj, 13, 1299.2 tasmātsarvātmanā viprāḥ pūjyāḥ kuśalamicchatā //
BhāMañj, 13, 1437.2 khecaro 'bhūnmṛgākṣīṇāṃ pūjyaḥ paramavallabhaḥ //
BhāMañj, 13, 1449.1 bhūmidevāḥ sadā pūjyā yatprasādāddhutāśanaḥ /
Devīkālottarāgama
DevīĀgama, 1, 56.2 yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti //
Garuḍapurāṇa
GarPur, 1, 1, 6.3 devatānāṃ hi ko deva īśvaraḥ pūjya eva kaḥ //
GarPur, 1, 2, 33.3 ko dhyeyaḥ kaśca vai pūjyaḥ kairvratais tuṣyate paraḥ //
GarPur, 1, 2, 39.2 ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ //
GarPur, 1, 15, 14.1 sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
GarPur, 1, 15, 39.2 mṛgaśca mṛgapūjyaśca mṛgāṇāṃ ca patistathā //
GarPur, 1, 15, 123.2 pūjyo vāk karaṇaṃ caiva vācyaṃ caiva tu vācakaḥ //
GarPur, 1, 16, 17.1 pūrvādīśānaparyantā ete pūjyā vṛṣadhvaja /
GarPur, 1, 24, 6.2 kaumārī vaiṣṇavī pūjyā vārāhī cendradevatā //
GarPur, 1, 24, 7.1 cāmuṇḍā caṇḍikā pūjyā bhairavākhyāṃstato yajet /
GarPur, 1, 26, 4.5 evaṃ maṇḍalānāṃ dvādaśakaṃ krameṇa pūjyam //
GarPur, 1, 31, 23.1 ebhir mantrairmahādeva pūjyā aṅgādayo naraiḥ /
GarPur, 1, 32, 24.2 pūrvādipadmapatreṣu pūjyāḥ saṃkarṣaṇādayaḥ //
GarPur, 1, 32, 25.2 pāñcajanyādayaḥ pūjyāḥ aiśānyādiṣu saṃsthitāḥ //
GarPur, 1, 32, 26.2 indrādayo lokapālāḥ pūjyāḥ pūrvādiṣu sthitāḥ //
GarPur, 1, 32, 32.1 narapūjyāya kīrtyāya stutyāya varadāya ca /
GarPur, 1, 34, 24.1 pūrvādiṣu ca patreṣu pūjyāśca vimalādayaḥ /
GarPur, 1, 34, 24.2 anugrahā karṇikāyāṃ pūjyā śreyo'rthibhir naraiḥ //
GarPur, 1, 39, 3.7 ityāgneyādikoṇeṣu pūjyā vai vimalādayaḥ //
GarPur, 1, 40, 8.1 satyasyāṣṭau kalā jñeyāḥ pūjyāḥ pūrvādiṣu sthitāḥ //
GarPur, 1, 44, 14.2 dvārakādiśilāsaṃstho dhyeyaḥ pūjyo 'pyahaṃ ca saḥ //
GarPur, 1, 48, 17.2 pūjyā rakṣohanoveti paścime uttare 'pi ca //
GarPur, 1, 48, 20.2 dikpālāśca tataḥ pūjyāḥ śāstradṛṣṭena karmaṇā //
GarPur, 1, 48, 32.1 devastu kalaśe pūjyo vardhanyā vastramuttamam /
GarPur, 1, 48, 69.1 brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu /
GarPur, 1, 49, 1.3 sargādikṛddhariścaiva pūjyaḥ svāyambhuvādibhiḥ /
GarPur, 1, 89, 27.2 tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam //
GarPur, 1, 89, 35.1 dine dine ye pratigṛhṇate 'rcāṃ māsāntapūjyā bhuvi ye 'ṣṭakāsu /
GarPur, 1, 89, 35.2 ye vatsarānte 'bhyudaye ca pūjyāḥ prayāntu te me pitaro 'tra tuṣṭim //
GarPur, 1, 89, 36.1 pūjyā dvijānāṃ kumudendubhāso ye kṣattriyāṇāṃ jvalanārkavarṇāḥ /
GarPur, 1, 89, 39.2 ādyāḥ surāṇāmamareśapūjyāstṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 95, 28.1 bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ /
GarPur, 1, 101, 12.3 grahāḥ pūjyāḥ sadā yasmād rājyādi prāpyate phalam //
GarPur, 1, 115, 50.2 tasmātsarvaprayatnena dvijaḥ pūjyaḥ prayatnataḥ //
GarPur, 1, 124, 3.1 kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ /
GarPur, 1, 127, 16.2 mukhaṃ sarvātmane pūjyaṃ lalāṭaṃ prabhavāya ca //
GarPur, 1, 127, 17.1 keśāḥ śatamayūkhāya pūjyā devasya cakriṇaḥ /
GarPur, 1, 129, 16.1 pūjayet tilahomaiśca ete pūjyā gaṇāstathā /
GarPur, 1, 137, 1.2 kāmadevatrayodaśyāṃ pūjyo damanakādibhiḥ /
Hitopadeśa
Hitop, 1, 58.10 vyavahāraṃ parijñāya vadhyaḥ pūjyo 'thavā bhavet //
Hitop, 1, 60.1 kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva /
Hitop, 2, 3.2 brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam /
Hitop, 2, 90.15 kuṭṭanī ca ghaṇṭāṃ gṛhītvā nagaram āgatā sarvajanapūjyābhavat /
Hitop, 4, 27.10 jñānaśreṣṭho dvijaḥ pūjyaḥ kṣatriyo balavān api /
Kathāsaritsāgara
KSS, 3, 6, 13.2 nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase //
KSS, 4, 2, 50.1 tato 'kasmāt samabhyetya trijagatpūjyam ekadā /
Kālikāpurāṇa
KālPur, 54, 3.3 uttarādikramātpūjyā āsanāni ca madhyataḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 215.2 sa caṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
Mātṛkābhedatantra
MBhT, 11, 37.2 yajñasūtradhāraṇena bhūpūjyo nātra saṃśayaḥ /
Narmamālā
KṣNarm, 1, 35.2 luṇṭhyā vadhyāśca pūjyā ye sarva ityavadanmadāt //
KṣNarm, 3, 99.1 yaḥ pādapatitānārtānpūjyānapyavamanyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 100.3 āyānti tasmāttadahaḥ puṇyaṃ pūjyaṃ ca sarvadā //
Rasaprakāśasudhākara
RPSudh, 2, 108.2 kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //
RPSudh, 11, 90.2 bhūgaṇḍādisamastadoṣarahitaṃ śrīpūjyapādoditam //
Rasaratnasamuccaya
RRS, 6, 44.3 pūjyā aṣṭadaleṣvete pūrvādīśānagaṃ kramāt //
RRS, 6, 55.2 vaidyāḥ pūjyāḥ prayatnena tataḥ kuryādrasārcanam //
RRS, 7, 37.2 jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //
Rasaratnākara
RRĀ, Ras.kh., 8, 79.1 vidyate lokavikhyātaḥ pūjyaḥ pañcopacārakaiḥ /
RRĀ, V.kh., 1, 58.1 pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /
RRĀ, V.kh., 1, 71.1 vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /
RRĀ, V.kh., 9, 129.2 sa pūjyo devadevānāṃ khecaratvena modate //
Rasendracūḍāmaṇi
RCūM, 3, 35.3 jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //
RCūM, 15, 34.3 govindabhagavān pūjyaiḥ sūtarājasya niścitā //
RCūM, 16, 95.2 jāyate trijagatpūjyaś cintāmaṇisamodayaḥ //
RCūM, 16, 97.1 samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /
Rasārṇava
RArṇ, 2, 58.2 pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca //
RArṇ, 6, 53.1 raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /
Ratnadīpikā
Ratnadīpikā, 1, 40.1 putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ balapuṣṭidam /
Ratnadīpikā, 1, 40.2 putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ samare'bhayam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
Skandapurāṇa
SkPur, 13, 59.1 ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi /
SkPur, 25, 19.1 ajayyaścaiva jetā ca pūjyejyaśca sadā bhava /
Tantrasāra
TantraS, Trayodaśam āhnikam, 26.0 tadāsanatvāt bhagavannavātmādīnāṃ śakter eva ca pūjyatvāt iti guravaḥ //
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
Tantrāloka
TĀ, 2, 25.2 na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ //
TĀ, 2, 25.2 na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ //
TĀ, 3, 224.2 pūjyaḥ so 'hamiva jñānī bhairavo devatātmakaḥ //
TĀ, 8, 343.2 ananta eva dhyeyaśca pūjyaś cāpy uttarottaraḥ //
TĀ, 12, 7.2 dhyeyaḥ pūjyaśca tarpyaśca tadāviṣṭo vimucyate //
TĀ, 16, 11.2 pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam //
TĀ, 17, 15.1 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
TĀ, 17, 19.2 paratvena tu yatpūjyaṃ tatsvatantracidātmakam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 1.3 mahāvidyāsu sarvāsu pūjyāsu bhuvanatraye //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 2, 123.1 pūjyāstvaṣṭadale padme hyūrdhvādhastāddaleṣu ca /
ĀK, 1, 2, 165.2 śabdādyā viṣayāḥ pūjyā dehāṅgāni ca śāmbhavi //
ĀK, 1, 2, 173.2 rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ //
ĀK, 1, 3, 98.1 vīrāḥ śaktiyutāḥ pūjyāḥ ekaviṃśati cānvaham /
ĀK, 1, 3, 98.2 tatsaṃkhyā yoginaḥ pūjyāḥ kumārāḥ kanyakāḥ striyaḥ //
ĀK, 2, 5, 13.1 raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ /
Āryāsaptaśatī
Āsapt, 2, 376.1 pūrvair eva caritair jarato 'pi pūjyatā bhavataḥ /
Āsapt, 2, 561.1 śākhoṭakaśākhoṭajavaikhānasakaraṭapūjya raṭa suciram /
Āsapt, 2, 611.2 nāśrauṣīr bhagavān api sa kāmaviddho haraḥ pūjyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
Śukasaptati
Śusa, 1, 5.5 na pūjayanti ye pūjyānmānyānna mānayanti ye /
Agastīyaratnaparīkṣā
AgRPar, 1, 24.2 putradaḥ pavanaḥ pūjyaḥ śatrughnaḥ samarābhayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 58.1 asmān uddhara liṅgāni loke pūjyāni santu vai /
Haribhaktivilāsa
HBhVil, 1, 54.3 sarveṣām eva lokānām asau pūjyo yathā hariḥ //
HBhVil, 2, 211.2 saumyāyāṃ tu gadā pūjyā vāyavyāṃ padmam eva ca //
HBhVil, 2, 212.1 nairṛtyāṃ muṣalaṃ pūjyaṃ dakṣiṇe garuḍaṃ tathā /
HBhVil, 4, 183.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 4, 193.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 5, 2.9 sadaiva pūjyo 'to lekhyaḥ prāya āgamiko vidhiḥ //
HBhVil, 5, 11.9 pūjyo vāstupumāṃs tatra tatra dvāḥpīṭhamadhyataḥ /
HBhVil, 5, 312.2 mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ //
HBhVil, 5, 321.3 brahmacaryeṇa pūjyo 'sāv anyathā vighnado bhavet //
HBhVil, 5, 323.2 brahmacaryeṇa pūjyaḥ syād anyathā sarvavighnadaḥ //
HBhVil, 5, 441.1 athavā sarvadā pūjyo vāsudevo mumukṣubhiḥ /
HBhVil, 5, 450.2 dvijaiḥ strībhiś ca śūdraiś ca pūjyo bhagavataḥ paraiḥ //
HBhVil, 5, 454.2 brāhmaṇasyaiva pūjyo 'haṃ śucer apy aśucer api /
HBhVil, 5, 478.3 ardhacandrākṛtir yā ca pūjyās tā na bhavanti hi //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 20.0 sunāsīraḥ iti pūjyaḥ //
MuA zu RHT, 1, 3.2, 24.1 pūjya iti rasendramaṅgale yathā /
MuA zu RHT, 1, 3.2, 26.0 mūrchanādibandhanaparamparayā yo mṛtaḥ sa pūjyo nānyathā //
MuA zu RHT, 1, 9.2, 6.0 punaḥ sukulajanmasvatantrabuddhibhyāṃ bhūtalaṃ suvidheyaṃ pūjyaṃ jñātavyam //
MuA zu RHT, 1, 9.2, 7.0 ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtalaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti //
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 25.1 duḥśīlo 'pi dvijaḥ pūjyo na tu śūdro jitendriyaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 12, 13.0 rasahṛdaye'ṣṭamāvabodhe pāradasya kṛṣṭimapi pūjyapādā udājahruḥ //
RRSṬīkā zu RRS, 8, 41.2, 8.0 asyopayogaṃ tvasthirāṇāṃ kharparādisattvānāṃ sthirīkaraṇārthaṃ pūjyapādā udājahrū rasasāre //
Rasasaṃketakalikā
RSK, 1, 47.2 śuddhakāyaśca pathyāśī seveta pūjyapūjanāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 35.2 pūjyā suraiśca siddhaiśca tasmādeṣā mahārṇavā //
SkPur (Rkh), Revākhaṇḍa, 38, 56.2 patitaṃ te mahādeva na tatpūjyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 58.2 vacanena tu viprāṇām etat pūjyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 59.1 brahmaviṣṇvindracandrāṇām etat pūjyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 44, 24.1 devasya pūrvabhāge tu umā pūjyā prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 1.2 dvijāśca kīdṛśāḥ pūjyā apūjyāḥ kīdṛśāḥ smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 36.2 bhaktyā tapasvinaḥ pūjyā jñāninaśca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 69, 5.1 tvatprasādena īśāna pūjyo 'haṃ sarvadaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 48.2 na te pūjyā dvijāḥ pārtha maṇināgeśvare śubhe //
SkPur (Rkh), Revākhaṇḍa, 76, 15.2 prabhāte vimale prāpte dvijāḥ pūjyāḥ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 19.1 vedoktena vidhānena dvijāḥ pūjyāḥ prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 78.2 pūjyā yatputratāṃ yānti na kadācicchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 142, 83.1 te pūjyāste namaskāryās teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 143, 13.1 te pūjyāste namaskāryāsteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 143, 13.2 ye namanti jagatpūjyaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 157, 11.2 sa yāti lokaṃ garuḍadhvajasya vidhūtapāpaḥ surasaṅghapūjyatām //
SkPur (Rkh), Revākhaṇḍa, 194, 23.1 yo 'rcayiṣyati māṃ nityaṃ sa pūjyaḥ sa ca pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 77.1 yuṣmābhiḥ śrīpatiḥ pūjyaḥ snānaṃ cāvabhṛthaṃ kutaḥ /
SkPur (Rkh), Revākhaṇḍa, 204, 9.1 pūjyastvaṃ bhavitā loke prāpte parvaṇi parvaṇi /
SkPur (Rkh), Revākhaṇḍa, 221, 10.2 iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 2.2 surāsuragaṇaiḥ pūjyā sarvakāryārthasādhinī //
Yogaratnākara
YRā, Dh., 251.1 pañca pūjyāḥ kumāryaśca tataścullyāṃ vinikṣipet /