Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 65, 7.2 dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ /
MBh, 1, 103, 15.2 punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ //
MBh, 3, 37, 21.1 so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ /
MBh, 3, 38, 7.2 śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ //
MBh, 3, 289, 22.1 tava gehe suvihitaḥ sadā supratipūjitaḥ /
MBh, 12, 92, 49.1 tyajanti dārān prāṇāṃśca manuṣyāḥ pratipūjitāḥ /
MBh, 12, 331, 28.1 tau dṛṣṭvā nārado hṛṣṭastābhyāṃ ca pratipūjitaḥ /
MBh, 13, 101, 56.1 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam /
MBh, 13, 101, 62.2 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam //
MBh, 14, 51, 51.1 tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān /
Manusmṛti
ManuS, 4, 234.2 tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ //
Rāmāyaṇa
Rām, Ay, 3, 31.2 yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ //
Rām, Ār, 10, 27.1 sa tam āśramam āgamya munibhiḥ pratipūjitaḥ /
Rām, Su, 46, 14.1 tatastaiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ /
Rām, Yu, 116, 75.2 vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 7.2 dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 123.1 tena tena sa bhāvena prāpnoti pratipūjitam /