Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Kauśikasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Garuḍapurāṇa
Kathāsaritsāgara
Bhāvaprakāśa
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 5, 19, 3.2 asnas te madhye kulyāyāḥ keśān khādanta āsate //
Chāndogyopaniṣad
ChU, 1, 10, 2.1 sa hebhyaṃ kulmāṣān khādantaṃ bibhikṣe /
ChU, 1, 10, 4.2 na vā ajīviṣyam imān akhādann iti hovāca /
Kauśikasūtra
KauśS, 5, 2, 17.0 iyaṃ vīrud iti madughaṃ khādann aparājitāt pariṣadam āvrajati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 19.0 apsv avaharaṇam akhādati //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 15.0 śaṃ no bhavantv ity akṣatadhānā akhādantaḥ prāśnīyuḥ //
Mahābhārata
MBh, 1, 76, 3.2 khādantyo vividhān bhakṣyān vidaśantyaḥ phalāni ca //
MBh, 1, 221, 21.1 garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile /
MBh, 2, 41, 21.1 sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ /
MBh, 3, 48, 32.2 māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ //
MBh, 3, 268, 36.2 nakhair dantaiśca vīrāṇāṃ khādatāṃ vai parasparam //
MBh, 8, 30, 24.2 apūpān saktupiṇḍīś ca khādanto mathitānvitāḥ //
MBh, 10, 8, 127.2 khādanto naramāṃsāni pibantaḥ śoṇitāni ca //
MBh, 10, 8, 132.2 paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ //
MBh, 12, 61, 18.1 khādann eko japann ekaḥ sarpann eko yudhiṣṭhira /
MBh, 12, 139, 24.2 babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam //
MBh, 12, 139, 64.2 naitat khādan prāpsyase prāṇam anyaṃ nāyur dīrghaṃ nāmṛtasyeva tṛptim /
MBh, 13, 9, 9.1 tataḥ parāsūn khādantaṃ sṛgālaṃ vānaro 'bravīt /
MBh, 13, 116, 39.1 akhādann anumodaṃśca bhāvadoṣeṇa mānavaḥ /
MBh, 13, 117, 16.2 vīryeṇopārjitaṃ māṃsaṃ yathā khādanna duṣyati //
Manusmṛti
ManuS, 5, 32.2 devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati //
ManuS, 5, 34.2 yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ //
Rāmāyaṇa
Rām, Ār, 69, 11.1 bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye /
Rām, Yu, 55, 7.2 parikṣipya ca bāhubhyāṃ khādan viparidhāvati /
Rām, Yu, 55, 83.2 vānarān rākṣasān ṛkṣān khādan viparidhāvati //
Rām, Yu, 62, 9.2 gadāśūlāsihastānāṃ khādatāṃ pibatām api //
Rām, Utt, 54, 5.1 tato 'parāṇi sattvāni khādate sa mahābalaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 42.1 khādann ekatra saṃcūrṇya koṣṇakṣīrānupo jayet /
AHS, Cikitsitasthāna, 19, 51.2 nityaṃ kuṣṭhanibarhaṇam etat prāyogikaṃ khādan //
AHS, Cikitsitasthāna, 21, 50.2 khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān //
AHS, Utt., 7, 3.2 dantān khādan vaman phenaṃ hastau pādau ca vikṣipan //
AHS, Utt., 17, 14.1 khādanto jantavaḥ kuryustīvrāṃ sa kṛmikarṇakaḥ /
AHS, Utt., 28, 20.1 jāyante kṛmayastasya khādantaḥ parito gudam /
AHS, Utt., 39, 146.2 dve dve khādan sadā pathye jīved varṣaśataṃ sukhī //
AHS, Utt., 40, 24.1 māṣān vā saghṛtakṣaudrān khādan gṛṣṭipayo'nupaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 122.2 pitāpi hi viṣaṃ khādan naiva putrair upekṣyate //
Kūrmapurāṇa
KūPur, 2, 16, 84.1 na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ /
Liṅgapurāṇa
LiPur, 2, 3, 45.1 pūrvotsṛṣṭaṃ svadehaṃ taṃ khādannityaṃ nikṛtya vai /
LiPur, 2, 3, 45.2 tasmin kāle tvimaṃ dehaṃ khādannityaṃ kṣudhānvitaḥ //
Matsyapurāṇa
MPur, 30, 4.1 khādantyo vividhānbhakṣyānphalāni vividhāni ca /
Suśrutasaṃhitā
Su, Nid., 1, 68.2 uccair vyāharato 'tyarthaṃ khādataḥ kaṭhināni vā /
Su, Ka., 4, 43.2 caturthe vepate mūḍhaḥ khādan dantān jahātyasūn //
Su, Utt., 61, 9.2 dantān khādan vaman phenaṃ vivṛtākṣaḥ patet kṣitau //
Viṣṇusmṛti
ViSmṛ, 51, 62.2 yādṛśaṃ bhavati pretya vṛthā māṃsāni khādataḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 179.2 devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk //
Śatakatraya
ŚTr, 1, 9.1 kṛmikulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ nirupamarasaṃ prītyā khādan narāsthi nirāmiṣam /
ŚTr, 1, 12.2 tṛṇaṃ na khādann api jīvamānastad bhāgadheyaṃ paramaṃ paśūnām //
Garuḍapurāṇa
GarPur, 1, 96, 72.2 śrāddhe devānpitṝn prārcya khādanmāṃsaṃ na doṣabhāk //
Kathāsaritsāgara
KSS, 5, 2, 149.2 khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 189.2 khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi //
Kokilasaṃdeśa
KokSam, 2, 52.2 bāṇaṃ muñcan parisaracaro na svapan nāpi khādan kṛtsnaṃ jānātyalasagamane kevalaṃ pañcabāṇaḥ //