Occurrences

Āpastambaśrautasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Tantrāloka
Śāṅkhāyanaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 16, 2.1 upatiṣṭhata iti codyamāna āhavanīyam evopatiṣṭheta /
Buddhacarita
BCar, 2, 33.1 nṛpastu tasyaiva vivṛddhihetostadbhāvinārthena ca codyamānaḥ /
BCar, 5, 71.2 manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra //
BCar, 5, 87.1 harituragaturaṅgavatturaṅgaḥ sa tu vicaranmanasīva codyamānaḥ /
Mahābhārata
MBh, 1, 1, 59.2 karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ //
MBh, 1, 104, 9.35 codyamāno mayā cāpi na kṣamaṃ cintayiṣyati /
MBh, 1, 205, 12.2 tasya cārtasya tair vākyaiścodyamānaḥ punaḥ punaḥ /
MBh, 2, 61, 28.1 ete na kiṃcid apyāhuścodyamānāpi kṛṣṇayā /
MBh, 3, 30, 47.1 etair hi rājā niyataṃ codyamānaḥ śamaṃ prati /
MBh, 3, 69, 21.1 te codyamānā vidhinā bāhukena hayottamāḥ /
MBh, 3, 186, 73.2 dhārābhiḥ pūrayanto vai codyamānā mahātmanā //
MBh, 4, 12, 17.1 codyamānastato bhīmo duḥkhenaivākaronmatim /
MBh, 5, 50, 61.1 yathā nidāghe jvalanaḥ samiddho dahet kakṣaṃ vāyunā codyamānaḥ /
MBh, 5, 137, 8.2 codyamāno 'pi pāpena śubhātmā śubham icchati //
MBh, 9, 42, 33.1 evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ /
MBh, 12, 224, 35.1 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā /
MBh, 13, 7, 23.1 acodyamānāni yathā puṣpāṇi ca phalāni ca /
MBh, 14, 21, 19.1 anutpanneṣu vākyeṣu codyamānā sisṛkṣayā /
Manusmṛti
ManuS, 1, 75.1 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā /
Rāmāyaṇa
Rām, Ay, 18, 3.2 nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ //
Rām, Utt, 46, 10.1 vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ /
Kāmasūtra
KāSū, 2, 9, 5.7 puruṣeṇa ca codyamānā vivadet /
Kātyāyanasmṛti
KātySmṛ, 1, 194.1 upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
KātySmṛ, 1, 235.1 abhīkṣṇaṃ codyamāno 'pi pratihanyān na tadvacaḥ /
Kūrmapurāṇa
KūPur, 2, 43, 43.1 dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayaṃbhuvā /
Liṅgapurāṇa
LiPur, 1, 3, 16.1 sisṛkṣayā codyamānaḥ praviśyāvyaktamavyayam /
LiPur, 1, 70, 11.2 mahān sṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā //
LiPur, 1, 70, 28.1 mahānsṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā /
Matsyapurāṇa
MPur, 133, 59.1 svayambhuvā codyamānāścoditena kapardinā /
MPur, 136, 34.2 cakruḥ saṃhatya saṃgrāmaṃ codyamānā balena ca //
Nāradasmṛti
NāSmṛ, 2, 1, 216.1 abhīkṣṇaṃ codyamāno yaḥ pratihanyān na tadvacaḥ /
Viṣṇupurāṇa
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
Tantrāloka
TĀ, 8, 228.1 parameśaniyogācca codyamānāśca māyayā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 19, 5.0 na nigamāḥ santi paśutantre codyamānānām //