Occurrences

Gobhilagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī

Gobhilagṛhyasūtra
GobhGS, 2, 4, 6.0 gṛhagatāṃ patiputraśīlasampannā brāhmaṇyo 'varopyānaḍuhe carmaṇy upaveśayantīha gāvaḥ prajāyadhvam iti //
Mahābhārata
MBh, 1, 180, 2.4 avaropyeha vṛkṣaṃ tu phalakāle nipātyate /
MBh, 3, 119, 10.2 putreṣu samyak caritaṃ mayeti putrān apāpān avaropya rājyāt //
Rāmāyaṇa
Rām, Ay, 83, 18.1 tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam /
Rām, Ki, 24, 31.1 avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ /
Daśakumāracarita
DKCar, 2, 6, 291.1 punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam //
Kūrmapurāṇa
KūPur, 1, 15, 201.1 evaṃ stuvantaṃ bhagavān śūlāgrādavaropya tam /
Liṅgapurāṇa
LiPur, 1, 93, 26.1 gāṇapatyaṃ ca daityāya pradadau cāvaropya tam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Bhāgavatapurāṇa
BhāgPur, 8, 6, 39.1 avaropya giriṃ skandhāt suparṇaḥ patatāṃ varaḥ /
Bhāratamañjarī
BhāMañj, 10, 99.1 athāvaropya prathamaṃ phalguṇaṃ madhusūdanaḥ /