Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Divyāvadāna
Harivaṃśa
Matsyapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 17, 1, 27.2 jaradaṣṭiḥ kṛtavīryo vihāyāḥ sahasrāyuḥ sukṛtaś careyam //
Mahābhārata
MBh, 1, 65, 40.2 rakṣāṃ tu me cintaya devarāja yathā tvadarthaṃ rakṣitāhaṃ careyam //
MBh, 1, 70, 37.2 yauvanena tvadīyena careyaṃ viṣayān aham //
MBh, 1, 77, 21.4 tvatto 'patyavatī loke careyaṃ dharmam uttamam /
MBh, 1, 79, 3.2 yauvanena tvadīyena careyaṃ viṣayān aham //
MBh, 1, 79, 8.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MBh, 1, 79, 20.2 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MBh, 1, 79, 23.16 ekaṃ varṣasahasraṃ vai careyaṃ tava rūpadhṛk /
MBh, 1, 79, 25.2 kaṃcit kālaṃ careyaṃ vai viṣayān vayasā tava //
MBh, 1, 87, 12.2 so 'haṃ yadaivākṛtapūrvaṃ careyaṃ vivitsamānaḥ kim u tatra sādhu //
MBh, 3, 291, 14.2 adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā //
MBh, 5, 29, 41.1 ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇām atha ceccareyam /
MBh, 12, 169, 5.2 pitastad ācakṣva yathārthayogaṃ mamānupūrvyā yena dharmaṃ careyam //
Divyāvadāna
Divyāv, 1, 338.0 careyamahaṃ bhavato 'ntike brahmacaryam //
Divyāv, 9, 23.0 yannvahaṃ bhadraṃkareṣu janapadeṣu cārikām careyam //
Divyāv, 19, 440.1 careyamahaṃ bhagavato 'ntike brahmacaryamiti //
Harivaṃśa
HV, 22, 22.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
HV, 22, 32.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
Matsyapurāṇa
MPur, 24, 61.2 yauvanenātha bhavatāṃ careyaṃ viṣayānaham //
MPur, 31, 21.3 tvatto'patyavatī loke careyaṃ dharmamuttamam //
MPur, 33, 3.2 yauvanena tvadīyena careyaṃ viṣayānaham //
MPur, 33, 9.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MPur, 33, 21.3 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MPur, 33, 27.1 kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava /