Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Pañcaviṃśabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Matsyapurāṇa
Nāradasmṛti

Aitareyabrāhmaṇa
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
Atharvaveda (Paippalāda)
AVP, 5, 15, 5.2 pratigṛhṇatīr ṛṣabhasya reta ukṣānaḍvāṃś carati vāsitām anu //
Atharvaveda (Śaunaka)
AVŚ, 3, 21, 4.1 yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ /
AVŚ, 9, 3, 16.2 viśvānnaṃ bibhratī śāle mā hiṃsīḥ pratigṛhṇataḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 26.2 stuvato duhitā tvaṃ vai yācataḥ pratigṛhṇataḥ /
BaudhDhS, 2, 4, 26.3 athāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
BaudhDhS, 2, 4, 26.4 dadato 'pratigṛhṇata iti //
Gopathabrāhmaṇa
GB, 2, 1, 2, 39.0 so 'bibhet pratigṛhṇantaṃ mā hiṃsiṣyatīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 8, 2.3 evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 4.0 tām etāṃ bhāllavaya upāsate tasmāt te pratigṛhṇantaḥ parīvartān na cyavante //
Arthaśāstra
ArthaŚ, 4, 1, 48.1 kūṭarūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ kośe prakṣipato vadhaḥ //
Mahābhārata
MBh, 1, 73, 10.1 yācatastvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ /
MBh, 1, 73, 10.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MBh, 1, 73, 32.1 stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ /
MBh, 1, 73, 34.1 yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ /
MBh, 1, 73, 35.2 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ /
MBh, 1, 75, 21.2 stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ /
MBh, 1, 76, 26.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ /
MBh, 2, 46, 25.1 na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ /
MBh, 5, 111, 14.2 ācāraṃ pratigṛhṇantyā siddhiḥ prāpteyam uttamā //
MBh, 12, 98, 11.1 abhīto vikirañ śatrūn pratigṛhṇañ śarāṃstathā /
MBh, 12, 116, 22.2 ṣaḍvargaṃ pratigṛhṇan sa dharmāt phalam upāśnute //
MBh, 13, 75, 14.2 pratibrūyāccheṣam ardhaṃ dvijātiḥ pratigṛhṇan vai gopradāne vidhijñaḥ //
MBh, 13, 94, 13.2 pratigrahastārayati puṣṭir vai pratigṛhṇatām /
MBh, 13, 122, 13.1 yad eva dadataḥ puṇyaṃ tad eva pratigṛhṇataḥ /
Manusmṛti
ManuS, 4, 188.2 pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat //
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Divyāvadāna
Divyāv, 19, 133.1 vigāhatastasya jinājñayā citāṃ pratigṛhṇataścāgnigataṃ kumārakam /
Kirātārjunīya
Kir, 9, 26.1 māninījanavilocanapātān uṣṇabāṣpakaluṣān pratigṛhṇan /
Matsyapurāṇa
MPur, 27, 10.1 yācatastvaṃ ca duhitā stuvataḥ pratigṛhṇataḥ /
MPur, 27, 33.2 stuvato duhitāsi tvaṃ yācataḥ pratigṛhṇataḥ //
MPur, 27, 35.1 yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ /
MPur, 27, 35.4 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ /
MPur, 29, 24.2 stuvato duhitā cāhaṃ yācataḥ pratigṛhṇataḥ /
MPur, 30, 27.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ //
MPur, 70, 54.1 tathā ca kāñcanaṃ devaṃ pratigṛhṇandvijottamaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 50.2 tasya te pratigṛhṇanto na lipyante dvijātayaḥ //