Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Gokarṇapurāṇasāraḥ
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
BaudhŚS, 16, 20, 12.0 athaite rathāḥ samantaṃ devayajanaṃ parītyottaratas tiṣṭhanti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 12, 7.0 triḥ parītya nidhāyolmukaṃ triḥ punaḥ pratiparyeti //
BhārŚS, 7, 18, 4.1 uttarataḥ parītya pṛṣadājyena hṛdayam abhighārayati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 5.0 evaṃ triḥ parītyodasyeyuḥ //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 1, 7.0 uttareṇa ced yathetaṃ parītyādāyānugacchet //
DrāhŚS, 15, 2, 8.0 ātteṣu prāṅ utkramya prasavyaṃ parītyānugacchet pūrveṇa cedgataḥ syāt //
DrāhŚS, 15, 2, 9.0 paścimena ced yathetam agniṃ parītyānugacchet //
Gopathabrāhmaṇa
GB, 1, 2, 19, 4.0 sa ṛgvedo bhūtvā purastāt parītyopātiṣṭhat //
GB, 1, 2, 19, 6.0 sa yajurvedo bhūtvā paścāt parītyopātiṣṭhat //
GB, 1, 2, 19, 8.0 sa sāmavedo bhūtvottarataḥ parītyopātiṣṭhat //
GB, 1, 2, 19, 10.0 sa indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat //
GB, 1, 2, 19, 12.0 tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat //
Jaiminīyaśrautasūtra
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 13, 21.0 uttareṇa sadaḥ parītya paścāt pratyagāvṛttas tiṣṭhann ajo 'sy ekapāt iti gārhapatyam upatiṣṭhate //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 23, 2.0 yajñopavītaṃ kṛtvāpa ācamyottareṇa vihāradeśaṃ parītyāpareṇa gārhapatyāyatanaṃ prāṅmukhas tiṣṭhann araṇyor nihito jātaveda iti //
JaimŚS, 24, 2.0 yajñopavītaṃ kṛtvāpa ācamyāntareṇa vedyutkarau prapadyāpareṇa hotāraṃ parītya dakṣiṇato gharmam abhimukha upaviśya vāmadevyena madantībhiḥ śāntiṃ kurute //
Kauśikasūtra
KauśS, 7, 3, 1.0 ye panthāna iti parītyopadadhīta //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 16.0 uttaratas tiṣṭhan pratapya vapām antarā yūpāgnī hṛtvā dakṣiṇataḥ pratiprasthātā śrapayati parītya //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
Kāṭhakasaṃhitā
KS, 21, 7, 13.0 yady abhicaret triḥ punar apariṣiñcan parītya yā dakṣiṇā śroṇis tasyāṃ prakṣiṇīyāt //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 1, 32.0 tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 1.0 pradakṣiṇamagniṃ parītyopaviśati //
PārGS, 3, 11, 1.0 paśuś ced āplāvyāgām agreṇāgnīn parītya palāśaśākhāṃ nihanti //
Taittirīyasaṃhitā
TS, 6, 3, 1, 6.4 uttareṇāgnīdhram parītya juhoti dākṣiṇāni /
Taittirīyāraṇyaka
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 5, 4, 12.9 yas triḥ parītya caturthaṃ paryeti /
TĀ, 5, 4, 13.2 tasmāt triḥ parītya na caturthaṃ parīyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 39.1 purastād vihārasyānaḍvāhaṃ dhenuṃ ca paścāt parītya hotre //
VārŚS, 3, 2, 5, 44.1 parītya mārjālīyaṃ yathārthaṃ gacchanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 7, 7.0 yatra sarvata āpo madhye sametya pradakṣiṇaṃ śayanīyaṃ parītya prācyaḥ syanderann apravadatyas tat sarvasamṛddham //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
Mahābhārata
MBh, 15, 34, 15.1 evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam /
Manusmṛti
ManuS, 2, 48.2 pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi //
Rāmāyaṇa
Rām, Ār, 58, 35.1 tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati /
Kirātārjunīya
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 29.1 parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāvabhivandya ca /
BhāgPur, 4, 23, 22.2 natvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādau //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 294.3 pradakṣiṇaṃ parītyāgniṃ caredbhaikṣyaṃ yathāvidhi //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 10.2 tīrthayātrāṃ gato brahman triḥ parītya dharām imām /
GokPurS, 9, 46.1 śive kṛtasvāghaśāntyai triḥ parītya dharām imām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 8, 3.1 upaspṛśyāgreṇāhavanīyaṃ parītyāṃśūn upaspṛśanto rājānam āpyāyayante /