Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kumārasaṃbhava
Bhāgavatapurāṇa

Buddhacarita
BCar, 7, 58.1 paramamiti tato nṛpātmajastamṛṣijanaṃ pratinandya niryayau /
Mahābhārata
MBh, 1, 163, 3.3 pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ //
MBh, 1, 188, 2.1 pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ /
MBh, 1, 224, 20.5 evam uktavatāṃ teṣāṃ pratinandya mahātapāḥ /
MBh, 2, 2, 7.1 tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm /
MBh, 4, 63, 4.1 sabhājitaḥ sasainyastu pratinandyātha matsyarāṭ /
MBh, 5, 114, 16.1 pratigṛhya sa tāṃ kanyāṃ gālavaṃ pratinandya ca /
MBh, 13, 41, 34.1 pratinandya ca dharmātmā śiṣyaṃ dharmaparāyaṇam /
Manusmṛti
ManuS, 7, 146.1 tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet /
Rāmāyaṇa
Rām, Bā, 35, 1.2 pratinandya kathāṃ vīrāv ūcatur munipuṃgavam //
Rām, Ay, 14, 18.1 sa sarvān arthino dṛṣṭvā sametya pratinandya ca /
Rām, Yu, 20, 13.2 rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau //
Rām, Yu, 29, 18.1 tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ /
Rām, Utt, 6, 11.1 tataste jayaśabdena pratinandya maheśvaram /
Kumārasaṃbhava
KumSaṃ, 3, 2.2 bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 1.3 pratinandya jagādedaṃ vikuṇṭhanilayo vibhuḥ //
BhāgPur, 3, 21, 48.2 saparyayā paryagṛhṇāt pratinandyānurūpayā //
BhāgPur, 3, 29, 6.2 iti mātur vacaḥ ślakṣṇaṃ pratinandya mahāmuniḥ /
BhāgPur, 4, 9, 18.3 bhṛtyānurakto bhagavān pratinandyedam abravīt //
BhāgPur, 4, 20, 34.2 iti vainyasya rājarṣeḥ pratinandyārthavadvacaḥ /