Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Sūryaśatakaṭīkā
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 13, 73, 13.3 upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira //
Rāmāyaṇa
Rām, Ki, 57, 9.1 jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā /
Rām, Su, 56, 77.1 śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām /
Rām, Yu, 1, 15.1 yadyapyeṣa tu vṛttānto vaidehyā gadito mama /
Amaruśataka
AmaruŚ, 1, 77.1 yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 11, 44.1 kuryād añjanayogau vā ślokārdhagaditāvimau /
AHS, Utt., 16, 61.1 parasparam asaṃkīrṇāḥ kārtsnyena gaditā gadāḥ /
Daśakumāracarita
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
Kirātārjunīya
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 397.1 sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet /
Liṅgapurāṇa
LiPur, 2, 15, 11.1 rūpe te gadite śaṃbhor nāstyanyad vastusaṃbhavam /
Nāṭyaśāstra
NāṭŚ, 4, 170.2 ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi //
Suśrutasaṃhitā
Su, Utt., 8, 11.3 aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau //
Su, Utt., 62, 26.2 ghṛtametannihantyāśu ye cādau gaditā gadāḥ //
Sūryaśataka
SūryaŚ, 1, 13.1 ekaṃ jyotirdṛśau dve trijagati gaditānyabjajāsyaiścaturbhir bhūtānāṃ pañcamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni /
Viṣṇupurāṇa
ViPur, 1, 12, 44.2 śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ /
ViPur, 2, 1, 2.1 yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā /
ViPur, 2, 7, 18.2 svarlokaḥ so 'pi gadito lokasaṃsthānacintakaiḥ //
ViPur, 6, 8, 2.2 vaṃśānucaritaṃ caiva bhavato gaditaṃ mayā //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 6.1 sa cintayan dvyakṣaram ekadāmbhasy upāśṛṇoddvirgaditaṃ vaco vibhuḥ /
BhāgPur, 2, 9, 30.3 sarahasyaṃ tadaṅgaṃ ca gṛhāṇa gaditaṃ mayā //
BhāgPur, 4, 8, 15.2 niśamya tatpauramukhān nitāntaṃ sā vivyathe yad gaditaṃ sapatnyā //
Bhāratamañjarī
BhāMañj, 7, 139.1 ācāryeṇeti gadite saṃśaptakagaṇāḥ punaḥ /
BhāMañj, 8, 34.2 yadahaṃ dīrghasaṃghābhyāṃ sārathye gaditastvayā //
BhāMañj, 8, 90.1 iti karṇena gadite madrarājo 'pyabhāṣata /
BhāMañj, 13, 638.1 śṛgāleneti gadite punaḥ śavabhṛtaśca tān /
BhāMañj, 13, 813.1 jāpakeneti gadite kāmakrodhau vilokya tau /
Garuḍapurāṇa
GarPur, 1, 74, 5.1 mūlyaṃ vaidūryamaṇeriva gaditaṃ hyasya ratnasāravidā /
Kathāsaritsāgara
KSS, 4, 2, 191.2 sa caivam atha śakreṇa gadito jñātavastunā //
KSS, 5, 2, 21.1 iti tenāpi muninā gaditaḥ sa viṣādavān /
Rasahṛdayatantra
RHT, 5, 33.1 iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /
Rasaratnasamuccaya
RRS, 2, 122.2 rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //
Rasaratnākara
RRĀ, Ras.kh., 4, 15.1 amṛtābhrakayogo'yaṃ śambhunā gaditaḥ purā /
RRĀ, Ras.kh., 7, 72.5 nipuṇarasikarāmārañjakaṃ mohakaṃ syād gaditamiha samastaṃ bhogināṃ saukhyahetuḥ //
RRĀ, V.kh., 3, 128.2 pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //
RRĀ, V.kh., 8, 144.1 abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /
RRĀ, V.kh., 16, 121.2 dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām //
Rasendracintāmaṇi
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
Rasendracūḍāmaṇi
RCūM, 10, 74.2 rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //
Rasārṇava
RArṇ, 1, 35.2 pārado gadito yaśca parārthaṃ sādhakottamaiḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 3.2 pārado gadito yasmāt parārthaṃ sādhakottamaiḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 7.0 trijagati trailokye gaditāni kathitāni //
Ānandakanda
ĀK, 1, 10, 107.1 ete cāṣṭārdhagaditāḥ krāmaṇārthe prayogataḥ /
Bhāvaprakāśa
BhPr, 7, 3, 82.2 śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā //
BhPr, 7, 3, 126.0 dugdhāmlayogastasya viśuddhir gaditā budhaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 47.2 kaśyapādyair munivarair gaditaṃ tatra vai śrutam //
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 18.0 svarṇajāraṇamidaṃ gaditam //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 1, 149.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
Rasasaṃketakalikā
RSK, 5, 23.2 śrīnāgārjunagaditā guṭikā mṛtasaṃjīvanīkhyātā //
Rasataraṅgiṇī
RTar, 4, 19.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 21.2 udvegaṃ tyaja bho vatsa duruktaṃ gadito mayā /
SkPur (Rkh), Revākhaṇḍa, 67, 93.2 yattvayā gaditaṃ vākyaṃ tanmayā dhāritaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, 227, 56.2 sa eva daṇḍo gadito viśeṣajñair yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.1 asmin mārkaṇḍagadite revātīrthakrame śubhe /
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /