Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrāloka
Ānandakanda
Śukasaptati

Carakasaṃhitā
Ca, Indr., 12, 53.2 te stambhānugatāḥ sarve na calanti kathaṃcana //
Mahābhārata
MBh, 1, 20, 14.13 calanti naḥ khaga hṛdayāni cāniśaṃ nigṛhyatāṃ vapur idam agnisaṃnibham /
MBh, 3, 247, 40.1 yatra gatvā na śocanti na vyathanti calanti vā /
Manusmṛti
ManuS, 7, 15.2 bhayād bhogāya kalpante svadharmān na calanti ca //
Saundarānanda
SaundĀ, 16, 10.2 pravātsu ghoreṣvapi māruteṣu na hyaprasūtāstaravaścalanti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 29.1 yasmiṃścalanti dantāśca sa vidarbho 'bhighātajaḥ /
Kūrmapurāṇa
KūPur, 1, 28, 17.1 āsanasthān dvijān dṛṣṭvā na calantyalpabuddhayaḥ /
Liṅgapurāṇa
LiPur, 1, 40, 12.2 āsanasthā dvijāndṛṣṭvā na calantyalpabuddhayaḥ //
Suśrutasaṃhitā
Su, Nid., 16, 19.1 dantāścalanti veṣṭebhyastālu cāpyavadīryate /
Su, Nid., 16, 21.2 veṣṭeṣu dāhaḥ pākaśca tebhyo dantāścalanti ca //
Tantrāloka
TĀ, 1, 129.2 taduktaṃ na vidurmāṃ tu tattvenātaścalanti te //
Ānandakanda
ĀK, 1, 20, 113.2 vāyau calati sarve'pi calantīndriyadhātavaḥ //
Śukasaptati
Śusa, 23, 38.1 acalāścalanti pralaye maryādāṃ sāgarā vilaṅghante /