Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā

Buddhacarita
BCar, 1, 21.1 yasya prasūtau girirājakīlā vātāhatā nauriva bhūścacāla /
BCar, 5, 29.1 iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla /
BCar, 8, 72.2 janasya tejārtaraveṇa cāhataścacāla vajradhvanineva vāraṇaḥ //
BCar, 13, 15.1 tasmiṃstu bāṇe 'pi sa vipramukte cakāra nāsthāṃ na dhṛteścacāla /
BCar, 13, 43.2 naivāsanācchākyamuniścacāla svaniścayaṃ bandhumivopaguhya //
Mahābhārata
MBh, 1, 116, 22.16 niśceṣṭā patitā bhūmau mohe na tu cacāla sā /
MBh, 1, 116, 30.5 niśceṣṭā patitā bhūmau mohenaiva cacāla sā /
MBh, 1, 160, 29.2 na cacāla tato deśād bubudhe na ca kiṃcana //
MBh, 2, 42, 25.2 kṛṣṇena nihate caidye cacāla ca vasuṃdharā //
MBh, 3, 12, 51.2 prāhiṇod rākṣasaḥ kruddho bhīmasenaś cacāla ha //
MBh, 3, 41, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 3, 54, 9.2 tatra tatraiva saktābhūn na cacāla ca paśyatām //
MBh, 3, 99, 12.2 tasya praṇādena dharā diśaśca khaṃ dyaur nagāś cāpi cacāla sarvam //
MBh, 3, 153, 4.2 cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca //
MBh, 3, 221, 30.2 cacāla vyanadaccorvī tamobhūtaṃ jagat prabho //
MBh, 3, 299, 20.2 śāstrabuddhyā svabuddhyā ca na cacāla yudhiṣṭhiraḥ //
MBh, 5, 129, 15.1 cacāla ca mahī kṛtsnā sāgaraścāpi cukṣubhe /
MBh, 5, 144, 3.2 cacāla naiva karṇasya matiḥ satyadhṛtestadā //
MBh, 5, 185, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 6, 19, 39.2 niṣprabho 'bhyudiyāt sūryaḥ saghoṣo bhūścacāla ha /
MBh, 6, 50, 17.1 na cacāla rathopasthād bhīmaseno mahābalaḥ /
MBh, 6, 87, 3.2 saparvatavanā rājaṃścacāla subhṛśaṃ tadā /
MBh, 6, 107, 49.2 droṇena vāritā yattā na cacāla padāt padam //
MBh, 7, 54, 4.2 cacāla cāpi pṛthivī saśailavanakānanā //
MBh, 7, 64, 6.2 cacāla ca mahī kṛtsnā bhaye ghore samutthite //
MBh, 7, 88, 54.2 na cacāla tadā rājan sātyakiḥ satyavikramaḥ //
MBh, 7, 90, 16.2 cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ //
MBh, 7, 131, 92.2 cacāla rathamadhyastho vātoddhūta iva drumaḥ //
MBh, 7, 141, 30.2 cacāla samare drauṇir vātanunna iva drumaḥ /
MBh, 7, 163, 44.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 7, 167, 2.1 cacāla pṛthivī cāpi cukṣubhe ca mahodadhiḥ /
MBh, 8, 26, 33.2 cacāla pṛthivī rājan rarāsa ca suvisvaram //
MBh, 8, 65, 40.3 marmasv avidhyat sa cacāla duḥkhād dhairyāt tu tasthāv atimātradhairyaḥ //
MBh, 9, 10, 14.2 cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā //
MBh, 9, 11, 16.2 bhīmaseno mahābāhur na cacālācalo yathā //
MBh, 9, 18, 43.2 na cacāla rathopasthe maināka iva parvataḥ //
MBh, 9, 19, 19.2 sa saṃgṛhīto rathibhir gajo vai cacāla tair vāryamāṇaśca saṃkhye //
MBh, 9, 21, 14.2 na cacāla mahārāja sarvasainyasya paśyataḥ //
MBh, 9, 22, 20.3 cacāla śabdaṃ kurvāṇā saparvatavanā mahī //
MBh, 9, 56, 57.2 atāḍayacchaṅkhadeśe sa cacālācalopamaḥ //
MBh, 9, 57, 46.2 cacāla pṛthivī cāpi savṛkṣakṣupaparvatā //
MBh, 9, 63, 41.2 cacālātha sanirhrādā diśaścaivāvilābhavan //
MBh, 10, 14, 10.2 cacāla ca mahī kṛtsnā saparvatavanadrumā //
MBh, 12, 112, 44.1 na cāpi sa mahāprājñastasmād dhairyāccacāla ha /
MBh, 12, 253, 19.2 tasthau kāṣṭhavad avyagro na cacāla ca karhicit //
MBh, 12, 253, 25.1 buddhvā ca sa mahātejā na cacālaiva jājaliḥ /
MBh, 14, 57, 25.2 daṇḍakāṣṭhābhinunnāṅgī cacāla bhṛśam āturā //
Rāmāyaṇa
Rām, Bā, 20, 4.2 cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān //
Rām, Ay, 36, 17.2 cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca //
Rām, Ki, 38, 9.2 cacāla ca mahī sarvā saśailavanakānanā //
Rām, Su, 1, 11.1 sa cacālācalāścāru muhūrtaṃ kapipīḍitaḥ /
Rām, Yu, 47, 59.1 sa talābhihatastena cacāla ca muhur muhuḥ /
Rām, Yu, 47, 99.1 sa lakṣmaṇo rāvaṇasāyakārtaś cacāla cāpaṃ śithilaṃ pragṛhya /
Rām, Yu, 47, 109.2 jānubhyām apatad bhūmau cacāla ca papāta ca //
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 47, 129.2 sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ //
Rām, Yu, 49, 15.2 sa śakravajrābhihato mahātmā cacāla kopācca bhṛśaṃ nanāda //
Rām, Yu, 55, 126.2 cacāla bhūr bhūmidharāśca sarve harṣācca devāstumulaṃ praṇeduḥ //
Rām, Yu, 63, 2.2 gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ //
Rām, Yu, 63, 53.2 mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa //
Rām, Yu, 64, 14.1 sa tu tena prahāreṇa cacāla ca mahākapiḥ /
Rām, Utt, 6, 54.2 cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ //
Rām, Utt, 79, 12.2 nopalebhe tadātmānaṃ cacāla ca tadāmbhasi //
Saundarānanda
SaundĀ, 3, 40.2 tyāgavinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt //
SaundĀ, 4, 31.2 cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena //
SaundĀ, 7, 34.2 cacāla dhairyānmunir ṛṣyaśṛṅgaḥ śailo mahīkampa ivoccaśṛṅgaḥ //
Kirātārjunīya
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 10, 41.2 prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām //
Kir, 14, 27.1 tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ /
Kir, 14, 50.2 muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ //
Kumārasaṃbhava
KumSaṃ, 5, 84.1 ito gamiṣyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā /
Kūrmapurāṇa
KūPur, 2, 37, 42.2 na rājate sahasrāṃśuścacāla pṛthivī punaḥ /
Liṅgapurāṇa
LiPur, 1, 29, 56.1 bhartrā nyamīlayannetre cacāla ca pativratā /
LiPur, 1, 94, 27.1 vārāharūpamanaghaṃ cacāla ca dharā punaḥ /
LiPur, 1, 97, 36.2 na cacāla na sasmāra nihatānbāndhavānyudhi //
LiPur, 1, 98, 167.2 cacāla brahmabhuvanaṃ cakampe ca vasuṃdharā //
LiPur, 1, 100, 30.1 vyaṣṭambhayad adīnātmā karasthaṃ na cacāla saḥ /
Matsyapurāṇa
MPur, 23, 40.2 jagmurbhayaṃ sapta tathaiva lokāścacāla bhūr dvīpasamudragarbhā //
MPur, 48, 46.1 tenāsau nigṛhītaśca na cacāla padātpadam /
MPur, 147, 22.1 cacāla sakalā pṛthvī samudrāśca cakampire /
MPur, 153, 163.2 tataścacāla vasudhā tato rūkṣo marudvavau //
Viṣṇupurāṇa
ViPur, 1, 12, 10.2 tadā sā vasudhā vipra cacāla saha parvataiḥ //
ViPur, 1, 15, 145.2 cacāla sakalā yasya pāśabaddhasya dhīmataḥ //
ViPur, 1, 19, 56.1 tataś cacāla calatā prahlādena mahārṇavaḥ /
ViPur, 1, 20, 5.2 cacāla ca mahī sarvā saśailavanakānanā //
ViPur, 5, 14, 10.2 na cacāla tataḥ sthānādavajñāsmitalīlayā //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 12.2 cacāla bhūḥ kurukṣetraṃ yeṣām āpatatāṃ balaiḥ //
BhāgPur, 8, 8, 18.2 cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam //
Bhāratamañjarī
BhāMañj, 6, 382.2 rurāva yena vasudhā cacāla sakulācalā //
BhāMañj, 7, 644.2 viddho 'pi rakṣasā karṇo na cacāla mahāśayaḥ //
Kathāsaritsāgara
KSS, 3, 4, 304.2 cacāla ca pravahaṇaṃ rodhamuktaṃ tadaiva tat //
KSS, 5, 2, 179.1 snehānnivāryamāṇo 'pi niścayānna cacāla saḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 10.2 śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
Narmamālā
KṣNarm, 1, 122.2 iti tasya mukhādghoraṃ na cacāla vacaḥ sadā //