Occurrences

Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Vaikhānasadharmasūtra
Bhāgavatapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 45.1 ṛtvijśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthāyābhibhāṣaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 54, 15.0 tad yathā pratyutthāyāmitrān paced evam evaitad avṛttiṃ pāpmānam apahatyāhutiṃ prāpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 13, 41.1 ṛtvikśvaśurapitṛvyamātulān anavaravayasaḥ pratyutthāyābhivadet //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 11.0 ṛtvikśvaśurapitṛvyamātulān avaravayasaḥ pratyutthāyābhivadet //
ĀpDhS, 1, 14, 17.0 sarvatra tu pratyutthāyābhivādanam //
Arthaśāstra
ArthaŚ, 1, 19, 30.2 purohitācāryasakhaḥ pratyutthāyābhivādya ca //
Mahābhārata
MBh, 1, 117, 19.1 teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī /
MBh, 1, 188, 1.3 pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan //
MBh, 1, 213, 20.1 pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām /
MBh, 2, 5, 4.2 sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha /
MBh, 2, 19, 29.2 pratyutthāya jarāsaṃdha upatasthe yathāvidhi //
MBh, 3, 222, 24.2 pratyutthāyābhinandāmi āsanenodakena ca //
MBh, 7, 57, 4.1 pratyutthāya ca govindaṃ sa tasmāyāsanaṃ dadau /
MBh, 7, 57, 48.1 tatastad vacanaṃ śrutvā pratyutthāya kṛtāñjalī /
MBh, 9, 53, 19.1 pratyutthāya tu te sarve pūjayitvā yatavratam /
MBh, 9, 54, 4.1 dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata /
MBh, 12, 72, 4.1 pratyutthāyopasaṃgṛhya caraṇāvabhivādya ca /
MBh, 13, 20, 45.2 pratyutthāya ca taṃ vipram āsyatām ityuvāca ha //
MBh, 14, 56, 2.2 pratyutthāya mahātejā bhayakartā yamopamaḥ //
Manusmṛti
ManuS, 2, 119.2 śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet //
ManuS, 2, 130.2 asāv aham iti brūyāt pratyutthāya yavīyasaḥ //
Rāmāyaṇa
Rām, Bā, 71, 13.1 evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ /
Rām, Utt, 1, 10.1 dṛṣṭvā prāptānmunīṃstāṃstu pratyutthāya kṛtāñjaliḥ /
Daśakumāracarita
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
Kūrmapurāṇa
KūPur, 2, 12, 43.2 asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ //
KūPur, 2, 22, 22.1 tataḥ snātvā nivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 33.1 tam abhijñāya sahasā pratyutthāyāgataṃ muniḥ /