Occurrences

Bṛhadāraṇyakopaniṣad
Kātyāyanaśrautasūtra
Avadānaśataka
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa

Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 10.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya /
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
Avadānaśataka
AvŚat, 17, 16.6 atha rājā kṣatriyo mūrdhābhiṣiktaḥ strīmayena tūryeṇa vādyamānenodyānaṃ praviṣṭaḥ /
AvŚat, 17, 16.8 dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavān anuttarāyāṃ ca samyaksaṃbodhau kṛtavān //
AvŚat, 21, 3.4 tataś candanaḥ sarvālaṃkāravibhūṣito 'mātyaputraparivṛto vividhair vādyair vādyamānai rājakulād bahir upayāti nagaraparva pratyanubhavitum /
Mahābhārata
MBh, 6, 104, 2.3 vādyamānāsu bherīṣu mṛdaṅgeṣvānakeṣu ca //
MBh, 6, 115, 18.1 bhṛśaṃ tūryaninādeṣu vādyamāneṣu cānagha /
MBh, 7, 79, 15.2 mṛdaṅgeṣu ca rājendra vādyamāneṣvanekaśaḥ //
MBh, 8, 26, 22.2 vādyamānāny arocanta meghaśabdā yathā divi //
Liṅgapurāṇa
LiPur, 1, 44, 8.2 vādyamānairmahāyogā ājagmurdevasaṃsadam //
Matsyapurāṇa
MPur, 136, 27.2 vādyamānā nanādoccai rauravī sā punaḥ punaḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 29.1 vādyamāneṣu tūryeṣu cāṇūre cātivalgati /