Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Meghadūta
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Rasārṇava
Āryāsaptaśatī
Dhanurveda
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 212, 21.2 asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ //
Rāmāyaṇa
Rām, Su, 43, 7.1 sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 24.2 apṛcchad garjitamukhaṃ gomukhaṃ marubhūtikaḥ //
Liṅgapurāṇa
LiPur, 1, 51, 17.2 lalitāvasitodgītair vṛttavalgitagarjitaiḥ //
Meghadūta
Megh, Pūrvameghaḥ, 38.2 kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām //
Bhāratamañjarī
BhāMañj, 5, 211.1 ghoraḥ kahakahaḥ śabdaḥ śrūyate yasya garjitaḥ /
Garuḍapurāṇa
GarPur, 1, 115, 54.2 tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām //
Kathāsaritsāgara
KSS, 4, 1, 15.2 sāntargarjitaniṣkrāntajīviteṣu tutoṣa saḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
Rasārṇava
RArṇ, 12, 205.1 kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /
Āryāsaptaśatī
Āsapt, 2, 179.2 anubhava capalāvilasitagarjitadeśāntarabhrāntīḥ //
Dhanurveda
DhanV, 1, 112.1 akālagarjito devo durdinaṃ vā yadā bhavet /
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.10 ṛkṣaturagagato vāyur jīmūta iva garjitaḥ //