Occurrences

Carakasaṃhitā
Śvetāśvataropaniṣad
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra

Carakasaṃhitā
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Śvetāśvataropaniṣad
ŚvetU, 6, 13.2 tatkāraṇaṃ sāṃkhyayogādhigamyaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
Kumārasaṃbhava
KumSaṃ, 6, 56.1 adyaprabhṛti bhūtānām adhigamyo 'smi śuddhaye /
Kāmasūtra
KāSū, 6, 1, 4.1 prītiyaśo'rthāstu guṇato 'dhigamyāḥ //
Kūrmapurāṇa
KūPur, 1, 6, 18.2 namo yogādhigamyāya namaḥ saṃkarṣaṇāya te //
KūPur, 1, 10, 51.2 namo dharmādhigamyāya yogagamyāya te namaḥ //
KūPur, 1, 19, 53.2 sāṃkhyayogādhigamyāya namaste jñānamūrtaye //
KūPur, 2, 44, 59.2 dharmajñānādhigamyāya niṣkalāya namo namaḥ //
KūPur, 2, 44, 64.1 namo yogādhigamyāya yogine yogadāyine /
Laṅkāvatārasūtra
LAS, 2, 154.1 punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti /