Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Kokilasaṃdeśa

Buddhacarita
BCar, 3, 22.1 taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ /
BCar, 5, 6.1 kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān /
Mahābhārata
MBh, 1, 57, 57.17 vīkṣamāṇaṃ muniṃ dṛṣṭvā provācedaṃ vacastadā /
MBh, 1, 92, 27.11 snehāt kāṅkṣeṇa rājānaṃ vīkṣamāṇāṃ vilāsinīm //
MBh, 1, 139, 17.6 vīkṣamāṇastadāpaśyat tanvīṃ pīnapayodharām /
MBh, 3, 145, 41.2 vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ //
MBh, 3, 155, 63.1 evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ /
MBh, 3, 158, 4.1 tataḥ samprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ /
MBh, 4, 32, 17.2 taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim /
MBh, 7, 32, 2.2 rajasvalā bhṛśodvignā vīkṣamāṇā diśo daśa //
MBh, 7, 35, 42.1 tvadīyāstava putrāśca vīkṣamāṇā diśo daśa /
MBh, 7, 57, 24.1 saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām /
MBh, 7, 146, 39.2 pradudrāva diśaḥ sarvā vīkṣamāṇaṃ bhayārditam //
MBh, 7, 148, 19.2 droṇena ca diśaḥ sarvā vīkṣamāṇāḥ pradudruvuḥ //
MBh, 7, 165, 70.1 rajasvalā vepamānā vīkṣamāṇā diśo daśa /
MBh, 7, 165, 77.2 madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt //
MBh, 8, 61, 6.3 āsvādya cāsvādya ca vīkṣamāṇaḥ kruddho 'tivelaṃ prajagāda vākyam //
MBh, 10, 1, 21.1 praviśya tad vanaṃ ghoraṃ vīkṣamāṇāḥ samantataḥ /
MBh, 10, 1, 34.1 vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam /
MBh, 10, 6, 17.1 tataḥ sarvāyudhābhāve vīkṣamāṇastatastataḥ /
MBh, 11, 5, 6.2 vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhaved iti //
MBh, 11, 10, 22.1 evaṃ te prayayur vīrā vīkṣamāṇāḥ parasparam /
Manusmṛti
ManuS, 2, 192.2 niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham //
Rāmāyaṇa
Rām, Ay, 20, 5.1 agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt /
Rām, Ay, 41, 30.1 śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ /
Rām, Ay, 72, 25.2 śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām //
Rām, Ār, 41, 3.2 vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam //
Rām, Ār, 61, 2.1 vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ /
Rām, Ki, 2, 3.1 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau /
Rām, Ki, 3, 5.2 pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ //
Rām, Ki, 13, 5.1 te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ /
Rām, Ki, 22, 1.1 vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan /
Rām, Ki, 48, 19.2 avārohanta harayo vīkṣamāṇāḥ samantataḥ //
Rām, Ki, 59, 5.2 vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃcana //
Rām, Su, 1, 170.1 tiryag ūrdhvam adhaścaiva vīkṣamāṇastataḥ kapiḥ /
Rām, Su, 5, 15.2 vīkṣamāṇo hyasaṃtrastaḥ prāsādāṃśca cacāra saḥ //
Rām, Su, 13, 1.1 sa vīkṣamāṇastatrastho mārgamāṇaśca maithilīm /
Rām, Su, 13, 34.1 abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatastataḥ /
Rām, Su, 15, 29.1 mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ /
Rām, Su, 36, 23.1 vīkṣamāṇastatastaṃ vai vāyasaṃ samavaikṣathāḥ /
Rām, Su, 37, 18.1 tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ /
Rām, Su, 51, 37.2 vīkṣamāṇaśca dadṛśe parighaṃ toraṇāśritam //
Rām, Su, 52, 1.1 vīkṣamāṇastato laṅkāṃ kapiḥ kṛtamanorathaḥ /
Rām, Su, 54, 2.1 tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ /
Rām, Yu, 36, 1.1 tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ /
Rām, Yu, 36, 9.2 vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam //
Rām, Yu, 37, 4.1 vīkṣamāṇā diśaḥ sarvāstiryag ūrdhvaṃ ca vānarāḥ /
Rām, Yu, 69, 1.2 vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ //
Rām, Yu, 80, 21.2 vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ //
Harṣacarita
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kūrmapurāṇa
KūPur, 2, 12, 5.2 bhikṣāhāro guruhito vīkṣamāṇo gurur mukham //
KūPur, 2, 14, 1.3 āhūto 'dhyayanaṃ kuryād vīkṣamāṇo gurormukham //
KūPur, 2, 14, 41.2 upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham /
Liṅgapurāṇa
LiPur, 2, 5, 93.2 vīkṣamāṇā muniśreṣṭhau nāradaṃ parvataṃ tathā //
Meghadūta
Megh, Pūrvameghaḥ, 23.1 ambhobindugrahaṇacaturāṃś cātakān vīkṣamāṇāḥ śreṇībhūtāḥ parigaṇanayā nirdiśanto balākāḥ /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 11.2 priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī //
ṚtuS, Pañcamaḥ sargaḥ, 15.1 nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 20.2 vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ //
Bhāratamañjarī
BhāMañj, 5, 120.1 apyasmānbandhubhāvena vīkṣamāṇo 'mbikāsutaḥ /
BhāMañj, 7, 767.1 uvāca pārṣatamukhānvīkṣamāṇaḥ kirīṭinam /
BhāMañj, 11, 70.1 ityuktvā draupadī duḥkhādvīkṣamāṇā vṛkodaram /
Rasaratnasamuccaya
RRS, 1, 87.2 vīkṣamāṇāṃ vadhūṃ dṛṣṭvā jighṛkṣuḥ kūpago rasaḥ //
Kokilasaṃdeśa
KokSam, 1, 53.1 śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /
KokSam, 1, 60.1 padmopāntāduṣasi ramaṇe prāpnuvatyeva pārśvaṃ madhye mārajvaraparavaśāṃ vīkṣamāṇo rathāṅgīm /