Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 13, 10.5 tīrtheṣu ca samāplāvaṃ kurvann aṭati sarvaśaḥ /
MBh, 13, 129, 25.2 ātmanyevātmano bhāvaṃ samāsajyāṭati dvijaḥ //
MBh, 13, 129, 27.2 yukto hyaṭati nirmukto na caikapulineśayaḥ //
Rāmāyaṇa
Rām, Ār, 68, 16.1 sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ /
Rām, Utt, 79, 19.2 apatiḥ kānanānteṣu sahāsmābhir aṭatyasau //
Divyāvadāna
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Suśrutasaṃhitā
Su, Utt., 62, 8.2 āsphoṭayatyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt //
Viṣṇupurāṇa
ViPur, 5, 14, 6.1 sūdayaṃstāpasānugro vanānyaṭati yaḥ sadā //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 24.2 parīto bhūtaparṣadbhir vṛṣeṇāṭati bhūtarāṭ //
BhāgPur, 3, 18, 23.2 anveṣann apratiratho lokān aṭati kaṇṭakaḥ //
BhāgPur, 4, 2, 14.2 aṭaty unmattavan nagno vyuptakeśo hasan rudan //
Kathāsaritsāgara
KSS, 3, 2, 5.2 ākheṭakārthamaṭavīmaṭati sma dine dine //