Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 27, 5.1 tapas tapyati yo 'raṇye munir mūlaphalāśanaḥ /
Mahābhārata
MBh, 3, 122, 4.2 tapyati sma tapo rājan valmīkena samāvṛtaḥ //
MBh, 3, 245, 22.2 na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam //
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti /
MBh, 7, 110, 19.2 pratyākhyānācca kṛṣṇasya bhṛśaṃ tapyati saṃjaya //
MBh, 7, 110, 20.2 ātmāparādhāt sumahannūnaṃ tapyati putrakaḥ //
MBh, 7, 121, 24.1 so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam /
MBh, 12, 288, 27.1 yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti /
MBh, 15, 5, 11.2 yudhiṣṭhirabhayād vetti bhṛśaṃ tapyati pāṇḍavaḥ //
Rāmāyaṇa
Rām, Utt, 65, 23.3 śūdrastapyati durbuddhistena bālavadho hyayam //
Rām, Utt, 70, 2.1 bhagavaṃstad vanaṃ ghoraṃ tapastapyati yatra saḥ /
Kūrmapurāṇa
KūPur, 1, 2, 78.1 tapastapyati yo 'raṇye yajed devān juhoti ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 2, 16, 7.0 yadā dadāti tadā yajati tapyati ca //
PABh zu PāśupSūtra, 2, 16, 8.0 yadāpi yajati tadā dadāti tapyati ca //
PABh zu PāśupSūtra, 2, 16, 9.0 yadā tapyati tadā dadāti yajati ca //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 19.2 svānāṃ yathā vakradhiyāṃ duruktibhir divāniśaṃ tapyati marmatāḍitaḥ //
Garuḍapurāṇa
GarPur, 1, 49, 12.1 tapastapyati yo 'raṇye yajeddevāñjuhoti ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 19.2 tatrāgaccha mayā sārddhaṃ yatra tapyatyasau tapaḥ //