Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 6, 4.17 tatas tathāgataguṇān anusmṛtya buddhaṃ namaskāraṃ kartum ārabdhaḥ /
Mahābhārata
MBh, 1, 173, 24.3 taṃ ca śāpam anusmṛtya paryatapyad bhṛśaṃ tadā //
MBh, 3, 60, 23.1 kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha /
MBh, 3, 189, 14.3 vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam //
MBh, 4, 46, 18.2 tad anusmṛtya gāṅgeya yathāvad vaktum arhasi //
MBh, 4, 59, 44.2 upadeśam anusmṛtya rakṣamāṇo mahāratham //
MBh, 5, 151, 1.2 vāsudevasya tad vākyam anusmṛtya yudhiṣṭhiraḥ /
MBh, 6, 102, 34.2 kṣatradharmam anusmṛtya yudhyasva bharatarṣabha //
MBh, 8, 1, 30.2 agṛhītāny anusmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 31.2 nagṛhītam anusmṛtya kaccin na kuruṣe vyathām //
MBh, 10, 8, 69.1 tad anusmṛtya te vīrā darśanaṃ paurvakālikam /
MBh, 11, 12, 7.2 tasmāt saṃyaccha kopaṃ tvaṃ svam anusmṛtya duṣkṛtam //
MBh, 11, 18, 20.2 dyūtakleśān anusmṛtya draupadyā coditena ca //
MBh, 13, 47, 26.2 etad dharmam anusmṛtya na vṛthā sādhayed dhanam //
MBh, 14, 75, 11.2 kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata //
MBh, 15, 36, 33.1 etat sarvam anusmṛtya dahyamāno divāniśam /
Rāmāyaṇa
Rām, Yu, 68, 2.1 so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām /
Divyāvadāna
Divyāv, 8, 159.0 tataḥ supriyeṇa sārthavāhena pūrvikāṃ pratijñāmanusmṛtya dṛḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam //
Kūrmapurāṇa
KūPur, 1, 15, 85.2 piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati //
Matsyapurāṇa
MPur, 143, 19.3 vedaśāstramanusmṛtya yajñatattvamuvāca ha //
Tantrākhyāyikā
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 11.3 hṛṣīkeśam anusmṛtya prativaktuṃ pracakrame //
Kathāsaritsāgara
KSS, 1, 6, 107.2 guṇāḍhyaḥ prakṛtaṃ dhīmānanusmṛtyābravītpunaḥ //
Skandapurāṇa
SkPur, 19, 16.1 tatra vairamanusmṛtya viśvāmitreṇa dhīmatā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 35.1 aham adyaiva tat sarvam anusmṛtya bravīmi vaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 33.2 kiṃcit pūrvam anusmṛtya purā kalpādibhirbhayam //
SkPur (Rkh), Revākhaṇḍa, 133, 30.1 devatājñāmanusmṛtya rājāno ye 'pi tāṃ nṛpa /