Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
Lalitavistara
LalVis, 7, 89.2 upasaṃkramya purataḥ sthitvā rājānaṃ śuddhodanamevamāha jaya jaya mahārāja ciramāyuḥ pālaya dharmeṇa rājyaṃ kārayeti //
Mahābhārata
MBh, 1, 57, 5.2 devān ahaṃ pālayitā pālaya tvaṃ hi mānuṣān /
MBh, 1, 57, 6.1 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ /
MBh, 1, 135, 9.2 bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ //
MBh, 1, 199, 49.19 yatheṣṭaṃ pālaya mahīṃ sadā dharmadhuraṃ vaha /
MBh, 1, 209, 24.17 drakṣyāmi rājasūye tvāṃ putraṃ pālaya mā śucaḥ /
MBh, 1, 209, 24.21 pāṇḍavānāṃ priyaṃ putraṃ tasmāt pālaya sarvadā /
MBh, 2, 16, 30.4 prajāḥ pālaya dharmeṇa eṣa dharmo mahīkṣitām /
MBh, 3, 140, 16.2 tato 'bravīd bhīmam udāravīryaṃ kṛṣṇāṃ yattaḥ pālaya bhīmasena /
MBh, 3, 238, 23.1 bhrātṝn pālaya visrabdhaṃ maruto vṛtrahā yathā /
MBh, 3, 238, 25.2 guravaḥ pālanīyās te gaccha pālaya medinīm //
MBh, 3, 241, 16.2 tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ //
MBh, 5, 12, 4.2 devarājo 'si bhadraṃ te prajā dharmeṇa pālaya //
MBh, 5, 93, 38.2 tān pālaya yathānyāyaṃ putrāṃśca bharatarṣabha //
MBh, 5, 94, 33.2 dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva //
MBh, 5, 145, 27.1 vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya /
MBh, 7, 4, 12.2 kurūṇāṃ pālaya balaṃ yathā duryodhanastathā //
MBh, 7, 117, 48.2 tavāntevāsinaṃ śūraṃ pālayārjuna sātyakim //
MBh, 9, 30, 58.3 māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām //
MBh, 12, 39, 11.2 prajāḥ pālaya dharmeṇa yathendrastridivaṃ nṛpa //
MBh, 12, 70, 32.1 tasmāt kauravya dharmeṇa prajāḥ pālaya nītimān /
MBh, 12, 72, 25.1 dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava /
MBh, 12, 89, 28.2 satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya //
MBh, 12, 90, 12.2 parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā //
MBh, 12, 133, 12.2 pālayāsmān yathānyāyaṃ yathā mātā yathā pitā //
MBh, 12, 309, 55.2 prakāśagūḍhavṛttiṣu svadharmam eva pālaya //
MBh, 13, 153, 33.2 tān pālaya sthito dharme guruśuśrūṣaṇe ratān //
Rāmāyaṇa
Rām, Bā, 54, 11.1 sa putram ekaṃ rājyāya pālayeti niyujya ca /
Rām, Yu, 15, 33.1 jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ /
Rām, Utt, 11, 38.3 praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya //
Agnipurāṇa
AgniPur, 3, 2.2 stutvā kṣīrābdhigaṃ viṣṇum ūcuḥ pālaya cāsurāt //
Kūrmapurāṇa
KūPur, 1, 6, 21.2 pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ //
KūPur, 1, 9, 86.3 pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 13, 35.2 kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha //
KūPur, 1, 14, 80.3 yadācaṣṭa svayaṃ devaḥ pālayaitadatandritaḥ //
KūPur, 1, 19, 46.1 tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
KūPur, 1, 25, 97.3 vatsa vatsa hare viśvaṃ pālayaitaccarācaram //
KūPur, 1, 25, 99.1 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
KūPur, 1, 27, 12.2 pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt //
Liṅgapurāṇa
LiPur, 1, 19, 11.3 vatsa vatsa hare viṣṇo pālayaitaccarācaram //
LiPur, 1, 19, 13.1 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
LiPur, 2, 3, 22.2 kiṃ kariṣyāmi śiṣyo'haṃ tava māṃ pālayāvyaya //
Matsyapurāṇa
MPur, 11, 7.1 apatyāni madīyāni mātṛsnehena pālaya /
Viṣṇupurāṇa
ViPur, 5, 29, 24.2 gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim //
Śatakatraya
ŚTr, 1, 78.2 mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam //
Bhāratamañjarī
BhāMañj, 13, 107.1 tasmātpālaya bhūpāla kṣattradharme sthitaḥ prajāḥ /
BhāMañj, 13, 178.1 prajāḥ pālaya visrabdhaṃ hatanāthāśca yoṣitaḥ /
Hitopadeśa
Hitop, 1, 47.3 vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 8.3 pālayāsmān pitṝṃs te 'dya prāktanena tu karmaṇā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 12.2 prabhāṃ pālaya bho bhāno saṃtoṣeṇa pareṇa hi //