Occurrences

Gopathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 1, 4, 21.0 tam atharvāṇaṃ brahmābravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti //
GB, 1, 1, 4, 22.0 tad yad abravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti tasmāt prajāpatir abhavat //
Mahābhārata
MBh, 1, 69, 20.2 tasmāt putraṃ ca satyaṃ ca pālayasva mahīpate /
MBh, 1, 223, 11.2 ṛṣīn asmān bālakān pālayasva pareṇāsmān praihi vai havyavāha //
MBh, 4, 10, 7.1 vṛddho hyahaṃ vai parihārakāmaḥ sarvānmatsyāṃstarasā pālayasva /
MBh, 12, 160, 67.2 asinā dharmagarbheṇa pālayasva prajā iti //
MBh, 13, 142, 23.2 brāhmaṇān kṣatradharmeṇa pālayasvendriyāṇi ca /
Rāmāyaṇa
Rām, Utt, 39, 2.2 pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam //
Liṅgapurāṇa
LiPur, 1, 64, 11.2 pālayasva vibho draṣṭuṃ tava pautraṃ mamātmajam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 47.2 bhāryāṃ svāmāha tanvaṅgi pālayasva mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 182, 13.2 pālayasva yathārthaṃ vai sthānakaṃ mama suvrata //