Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
Atharvaveda (Śaunaka)
AVŚ, 6, 128, 1.1 śakadhūmaṃ nakṣatrāṇi yad rājānam akurvata /
Gopathabrāhmaṇa
GB, 2, 2, 11, 3.0 yad eva devā akurvata tad asurā akurvata //
GB, 2, 2, 11, 3.0 yad eva devā akurvata tad asurā akurvata //
Jaiminīyabrāhmaṇa
JB, 1, 209, 14.0 ahorātre devā abhijitya te vajram eva paridhim akurvata paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 354, 14.0 tad devā abhijityātmann akurvata //
Kauṣītakibrāhmaṇa
KauṣB, 8, 9, 2.0 asurā eṣu lokeṣu puro 'kurvata //
Kāṭhakasaṃhitā
KS, 9, 15, 35.0 yad eva devā akurvata tad asurā akurvata //
KS, 9, 15, 35.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 6, 55.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 6, 56.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 6, 56.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 13, 1.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 13, 2.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 13, 2.0 yad eva devā akurvata tad asurā akurvata //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 8, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 1, 9, 8, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 2, 5, 3, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 2, 5, 3, 3.0 yad eva devā akurvata tad asurā akurvata //
Mānavagṛhyasūtra
MānGS, 2, 8, 4.4 ulūkhalā grāvāṇo ghoṣam akurvata haviḥ kṛṇvantaḥ parivatsarīyam /
Pañcaviṃśabrāhmaṇa
PB, 9, 1, 38.0 kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata //
Taittirīyasaṃhitā
TS, 1, 5, 9, 24.1 te devāḥ paśūn vittvā kāmān akurvata //
TS, 1, 7, 3, 24.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 1, 7, 3, 24.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 5, 1, 10, 34.1 nirbādhair vai devā asurān nirbādhe 'kurvata //
TS, 5, 3, 3, 1.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 5, 3, 3, 1.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 2, 1, 50.0 te kārṣmaryamayān paridhīn akurvata //
TS, 6, 4, 6, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 6, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 11, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 11, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 6, 9, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 6, 9, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
Ṛgvedakhilāni
ṚVKh, 2, 13, 5.2 ā śantama śantamābhir abhiṣṭibhiḥ śāntiṃ svastim akurvata //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 2.1 te devā nihavam evākurvata brahmo3m subrahmo3m iti //
Mahābhārata
MBh, 1, 92, 24.14 taṃ mahīpaṃ mahīpālā rājarājam akurvata /
MBh, 1, 117, 4.2 dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata /
MBh, 1, 119, 1.4 purohitasahāyāste yathānyāyam akurvata /
MBh, 1, 119, 30.32 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 43.50 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 132, 1.5 dāhane sahaputrāyāḥ kuntyā matim akurvata /
MBh, 1, 145, 1.3 ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ //
MBh, 1, 153, 1.3 ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ //
MBh, 3, 257, 1.3 ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ //
MBh, 3, 295, 1.3 pratilabhya tataḥ kṛṣṇāṃ kim akurvata pāṇḍavāḥ //
MBh, 4, 1, 3.5 akurvata punar mantraṃ saha dhaumyena pāṇḍavāḥ /
MBh, 6, BhaGī 1, 1.3 māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya //
MBh, 6, 85, 1.3 bhīṣmo droṇaḥ kṛpaścaiva kim akurvata saṃyuge //
MBh, 7, 25, 2.2 saṃśaptakā vā pārthasya kim akurvata saṃjaya //
MBh, 7, 32, 20.2 saubhadre nihate rājann avahāram akurvata //
MBh, 7, 81, 1.3 pāñcālāḥ kurubhiḥ sārdhaṃ kim akurvata saṃjaya //
MBh, 7, 97, 1.3 nirhrīkā mama te putrāḥ kim akurvata saṃjaya //
MBh, 8, 1, 40.2 taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ //
MBh, 8, 1, 42.2 hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ //
MBh, 9, 1, 1.3 alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija //
MBh, 9, 2, 51.2 senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ //
MBh, 9, 29, 1.3 mama sainyāvaśiṣṭāste kim akurvata saṃjaya //
MBh, 9, 60, 1.3 pāṇḍavāḥ sṛñjayāścaiva kim akurvata saṃjaya //
MBh, 10, 1, 16.2 kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya //
MBh, 11, 1, 2.2 kṛpaprabhṛtayaścaiva kim akurvata te trayaḥ //
MBh, 12, 45, 3.3 vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ //
MBh, 18, 1, 3.3 yudhiṣṭhiraprabhṛtayo yad akurvata tacchṛṇu //
Rāmāyaṇa
Rām, Bā, 11, 19.2 pārthivendrasya tad vākyaṃ yathājñaptam akurvata //
Matsyapurāṇa
MPur, 61, 5.1 ambhaḥ sāmudramāviśya saṃniveśamakurvata /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 12.2 ghoṣe 'raṇye ca paśavaḥ śakṛnmūtram akurvata //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 107.0 devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 2, 5-7, 108.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 2, 5-7, 108.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 3, 4, 244.0 sa vāsavyas saubhaga [... au1 letterausjhjh] devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 3, 4, 245.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 3, 4, 245.0 yad eva devā akurvata tad asurā akurvata //