Occurrences

Carakasaṃhitā
Rāmāyaṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Hitopadeśa
Tantrāloka
Śyainikaśāstra

Carakasaṃhitā
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Rāmāyaṇa
Rām, Su, 6, 7.2 haṃsapravekair iva vāhyamānaṃ śriyā yutaṃ khe sukṛtāṃ vimānam //
Rām, Utt, 28, 22.2 upasthito mātalinā vāhyamāno manojavaḥ //
Tantrākhyāyikā
TAkhy, 2, 213.1 na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā /
Viṣṇupurāṇa
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
Hitopadeśa
Hitop, 1, 140.1 na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā /
Tantrāloka
TĀ, 4, 205.2 citre deśe vāhyamāno yātīcchāmātrakalpitām //
Śyainikaśāstra
Śyainikaśāstra, 6, 14.1 vāhyamānaḥ svayaṃ svaśvaiḥ śyenavāhaiśca saṃyutaḥ /