Occurrences

Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Kathāsaritsāgara
Sarvāṅgasundarā
Śāṅkhāyanaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 6.0 āhavanīya idhmam ādīpya saṃpreṣyaty agnaye praṇīyamānāyānubrūhīti //
Jaiminīyabrāhmaṇa
JB, 1, 62, 7.0 athedhmam ādīpya prāñcaṃ hareyuḥ //
JB, 1, 63, 7.0 athedhmam ādīpyānvañcaṃ hareyuḥ //
Kauśikasūtra
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 4, 10, 7.0 ādīpya brahmā //
KauśS, 10, 1, 10.0 tad vivṛhācchaṅkamāno niśi kumārīkulād valīkānyādīpya //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 26.0 ādīpya praviśanti //
Taittirīyāraṇyaka
TĀ, 5, 4, 5.7 pralavān ādīpyopāsyati /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
Āpastambadharmasūtra
ĀpDhS, 1, 28, 15.0 gurutalpagāmī tu suṣirāṃ sūrmiṃ praviśyobhayata ādīpyābhidahed ātmānam //
Āpastambagṛhyasūtra
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
Mahābhārata
MBh, 1, 55, 21.13 ādīpya jātuṣaṃ veśma dagdhvā caiva purocanam /
MBh, 1, 136, 4.1 āyudhāgāram ādīpya dagdhvā caiva purocanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 29.2 ādīpya gomayair vanyair nirvāte svedayet tataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 413.1 te kāṣṭhaskandham ādīpya praveṣṭumanasas tataḥ /
Suśrutasaṃhitā
Su, Cik., 9, 24.1 ādīpya tajjātamasīṃ gṛhītvā tāṃ cāpi pathyāmbhasi bhāvayitvā /
Kathāsaritsāgara
KSS, 3, 1, 120.2 tatrāntaḥ puramādīpya kriyate yadi cintitam //
KSS, 3, 2, 14.1 tanmandiramathādīpya dahanena rumaṇvatā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 2.0 pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 9.0 agneṣ ṭvā cakṣuṣāvekṣa iti samidham ādīpyāvajyotya //