Occurrences

Śira'upaniṣad
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Caurapañcaśikā
Haṃsadūta

Śira'upaniṣad
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 89.2 jātam ucchvasitaṃ svinnakapolasthalapīvaram //
Kumārasaṃbhava
KumSaṃ, 7, 4.2 āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva //
KumSaṃ, 8, 4.2 taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam //
KumSaṃ, 8, 70.1 etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam /
Matsyapurāṇa
MPur, 139, 43.1 saṃdolanād ucchvasitaiśchinnasūtraiḥ kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ /
Meghadūta
Megh, Pūrvameghaḥ, 46.1 tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ /
Megh, Uttarameghaḥ, 40.1 ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
Viṣṇupurāṇa
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
Garuḍapurāṇa
GarPur, 1, 166, 18.2 kṛcchrāducchvasitaṃ cāpi nimīlannayanadvayam //
Kathāsaritsāgara
KSS, 3, 4, 16.1 drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau /
Caurapañcaśikā
CauP, 1, 14.2 antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
Haṃsadūta
Haṃsadūta, 1, 7.1 tadālokastokocchvasitahṛdayā sādaramasau praṇāmaṃ saṃśantī laghu laghu samāsādya savidham /