Occurrences

Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Tantrākhyāyikā
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 1, 16, 2.0 sa khalu brahmā sṛṣṭaś cintām āpede //
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 1.2 avanegyamudakamājahruryathedam pāṇibhyāmavanejanāyāharantyevaṃ tasyāvanenijānasya matsyaḥ pāṇī āpede //
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
Avadānaśataka
AvŚat, 1, 4.3 bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede yannvahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti /
AvŚat, 4, 2.4 sa imāṃ cintām āpede ko me upāyaḥ syādyena dhanārjanaṃ kuryām iti /
AvŚat, 12, 3.1 atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede nūnaṃ buddho bhagavāṃl loke 'gryaḥ /
Mahābhārata
MBh, 1, 99, 14.2 loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca //
MBh, 1, 123, 73.2 grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ //
MBh, 3, 264, 7.2 uktaḥ prakṛtim āpede kārye cānantaro 'bhavat //
MBh, 12, 22, 12.2 tena cendratvam āpede devānām iti naḥ śrutam //
MBh, 12, 39, 37.2 rājā ca harṣam āpede pāṇḍavaḥ sasuhṛjjanaḥ //
MBh, 12, 117, 29.2 ṛṣiṃ śaraṇam āpede vepamāno bhayāturaḥ //
MBh, 12, 329, 23.5 athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede //
MBh, 15, 4, 12.2 rājā nirvedam āpede bhīmavāgbāṇapīḍitaḥ //
Rāmāyaṇa
Rām, Su, 1, 187.2 punaḥ prakṛtim āpede vītamoha ivātmavān //
Rām, Utt, 53, 18.2 madhuḥ sa śokam āpede na cainaṃ kiṃcid abravīt //
Rām, Utt, 92, 1.1 tacchrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha /
Daśakumāracarita
DKCar, 2, 6, 130.1 so 'ṣṭādaśavarṣadeśīyaścintāmāpede nāstyadārāṇām ananuguṇadārāṇāṃ vā sukhaṃ nāma //
Harivaṃśa
HV, 20, 4.2 somatvaṃ tanur āpede mahābuddhasya bhārata //
Tantrākhyāyikā
TAkhy, 2, 365.1 paramasattvādhiṣṭhita iva mahad asvāsthyam āpede //
Haṃsadūta
Haṃsadūta, 1, 86.1 tvayā saṃtāpānām upari parimuktāpi rabhasād idānīm āpede tadapi tava ceṣṭāṃ priyasakhī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 40.1 narmadātaṭamāpede yatra siddhaḥ purā punaḥ /