Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kāṭhakasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 5, 35.0 abhūtir upahriyamāṇā parābhūtir upahṛtā //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
Kāṭhakasaṃhitā
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 44.0 upahṛtāyām iḍāyāṃ vaśāyā yāny avadānīyāny aṅgāni tāny ṛtvigbhyo haranti somagrahāṃś ca yāny anavadānīyāni tāny ājisṛgbhyaḥ suropayāmāṃśca paryāktājanīnāṃ pratihitaḥ prastanti //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 22.0 aprayatena tu śūdreṇopahṛtam abhojyam //
ĀpDhS, 1, 16, 31.0 sicā vopahṛtam //
Avadānaśataka
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
Mahābhārata
MBh, 1, 1, 90.2 pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata //
MBh, 1, 3, 124.3 śīghram icchāmi yathopapannam annam upahṛtaṃ bhavateti //
MBh, 1, 3, 129.1 atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayāmāsa /
MBh, 1, 3, 129.2 bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca /
MBh, 2, 20, 7.1 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ /
MBh, 3, 238, 6.2 yudhiṣṭhirasyopahṛtaḥ kiṃ nu duḥkham ataḥ param //
MBh, 6, BhaGī 9, 26.2 tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ //
MBh, 11, 11, 27.2 bhīmasya seyaṃ kauravya tavaivopahṛtā mayā //
MBh, 12, 112, 5.2 na bhakṣayati māṃsāni parair upahṛtānyapi //
MBh, 12, 112, 73.2 svayaṃ copahṛtā bhṛtyā ye cāpyupahṛtāḥ paraiḥ //
MBh, 12, 112, 73.2 svayaṃ copahṛtā bhṛtyā ye cāpyupahṛtāḥ paraiḥ //
MBh, 13, 116, 4.1 hatvā bhakṣayato vāpi pareṇopahṛtasya vā /
Rāmāyaṇa
Rām, Bā, 12, 32.2 sarvakāmair upahṛtair upetaṃ vai samantataḥ //
Rām, Ay, 81, 14.2 rāmāyābhyavahārārthaṃ bahu copahṛtaṃ mayā //
Rām, Su, 33, 37.1 tāni rāmāya dattāni mayaivopahṛtāni ca /
Rām, Utt, 31, 36.1 puṣpeṣūpahṛteṣveva rāvaṇo rākṣaseśvaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 90.2 vasantopahṛtaśrīkapurodyānamanoharam //
Daśakumāracarita
DKCar, 2, 3, 107.1 kārdamikanivasanaśca dṛḍhataraparikaraḥ khaḍgapāṇir upahṛtaprakṛtopaskaraḥ //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
Kātyāyanasmṛti
KātySmṛ, 1, 23.2 tac chuddhaṃ tatpradeyaṃ tan nānyathopahṛtaṃ kvacit //
Matsyapurāṇa
MPur, 119, 37.2 surasaiḥ suphalairhṛdyaiḥ siddhairupahṛtaiḥ sadā //
Viṣṇupurāṇa
ViPur, 1, 15, 154.1 daityendrasūdopahṛtaṃ yaś ca hālāhalaṃ viṣam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 21.1 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
BhāgPur, 3, 22, 11.1 tat pratīccha dvijāgryemāṃ śraddhayopahṛtāṃ mayā /
BhāgPur, 4, 20, 19.1 bhagavānatha viśvātmā pṛthunopahṛtārhaṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 5.1 nanu mūrtatve saty api sāṃnidhyaṃ parasparavidūradeśasthopasthātṛjanopahṛtasaparyayor arkendubimbayor dṛṣṭam ity anaikāntikaṃ mūrtatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 16.0 paśuśabdaścātra samanantaraprakaraṇopakramyamāṇātmatattvopakṣepāyopahṛtaḥ //
Haribhaktivilāsa
HBhVil, 1, 106.2 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
Haṃsadūta
Haṃsadūta, 1, 44.2 iti brūte yasyāṃ śukamithunamindrānuja kṛte yadābhīrīvṛndairupahṛtamabhūduddhavakare //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 103.2 ārāmopahṛtaṃ puṣpamāraṇyaṃ puṣpameva ca /