Occurrences

Kauṣītakibrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa

Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 15.0 prātaryāvāṇā prathamā yajadhvam iti pūrvāhṇe sūktam //
Āpastambaśrautasūtra
ĀpŚS, 20, 20, 9.2 prajāpatiṃ prathamaṃ yajñiyānāṃ devānām agre yajataṃ yajadhvam /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
Ṛgveda
ṚV, 2, 2, 1.1 yajñena vardhata jātavedasam agniṃ yajadhvaṃ haviṣā tanā girā /
ṚV, 2, 3, 3.2 sa ā vaha marutāṃ śardho acyutam indraṃ naro barhiṣadaṃ yajadhvam //
ṚV, 5, 77, 1.1 prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ /
ṚV, 5, 77, 2.1 prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam /
ṚV, 6, 29, 1.2 maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam //
ṚV, 10, 30, 3.1 adhvaryavo 'pa itā samudram apāṃ napātaṃ haviṣā yajadhvam /
Mahābhārata
MBh, 2, 71, 44.1 yajadhvaṃ ca mahāyajñair bhogān aśnīta datta ca /
MBh, 5, 58, 19.1 yajadhvaṃ vipulair yajñair viprebhyo datta dakṣiṇāḥ /
MBh, 12, 327, 46.2 yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ //
Liṅgapurāṇa
LiPur, 1, 71, 44.2 anenopasadā devā yajadhvaṃ parameśvaram /
Matsyapurāṇa
MPur, 58, 29.2 yajadhvamiti tānbrūyāddhautrikānpunareva tu //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 28.1 tasmānmāṃ karmabhirviprā yajadhvaṃ gatamatsarāḥ /
Skandapurāṇa
SkPur, 8, 3.2 bhūyo 'nyena ha sattreṇa yajadhvaṃ devamīśvaram /