Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Tantrāloka

Mahābhārata
MBh, 1, 158, 48.1 tato bhāgīkṛto devair vajrabhāga upāsyate /
MBh, 2, 3, 12.3 upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ /
MBh, 6, 7, 43.2 upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ /
MBh, 7, 55, 8.2 so 'dya kravyādgaṇair ghorair vinadadbhir upāsyate //
MBh, 12, 194, 5.2 phalaṃ mahadbhir yad upāsyate ca tat kiṃ kathaṃ vā bhavitā kva vā tat //
MBh, 12, 203, 20.2 hetvāgamasadācārair yad uktaṃ tad upāsyate //
MBh, 12, 262, 29.2 sādhāraṇaḥ kevalo vā yathābalam upāsyate //
MBh, 12, 308, 145.2 bhayam apyabhaye rājño yaiśca nityam upāsyate //
MBh, 13, 128, 19.2 puṇyaḥ paramakaścaiva medhyakāmair upāsyate //
MBh, 14, 33, 5.3 liṅgair bahubhir avyagrair ekā buddhir upāsyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 130.1 yamadūtapiśācādyair yat parāsurupāsyate /
Kūrmapurāṇa
KūPur, 1, 47, 4.2 upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk //
Liṅgapurāṇa
LiPur, 1, 92, 124.1 ubhayoḥ pakṣayordevi vārāṇasyāmupāsyate /
Viṣṇupurāṇa
ViPur, 2, 5, 18.2 upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā //
Tantrāloka
TĀ, 1, 116.2 saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate //