Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Manusmṛti

Jaiminīyabrāhmaṇa
JB, 1, 93, 10.0 yo vā abhicarati yo 'bhidāsati yaḥ pāpaṃ kāmayate sa vai ducchunaḥ //
Kāṭhakasaṃhitā
KS, 10, 6, 20.0 brāhmaṇo vai tvāyam abhicarati //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 5, 9.0 sarveṇaivainaṃ yajñenābhicarati //
MS, 2, 5, 7, 79.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
MS, 2, 5, 9, 41.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 1.9 atho ya evaṃ vidvān abhicarati /
TB, 2, 2, 1, 7.4 saprāṇam evainam abhicarati /
TB, 2, 2, 1, 7.8 tad abhicarati /
Taittirīyasaṃhitā
TS, 2, 2, 9, 1.3 agniḥ sarvā devatā viṣṇur yajño devatābhiś caivainaṃ yajñena cābhicarati /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 1.5 bārhaspatyaś carur bhavati brahma vai devānām bṛhaspatir brahmaṇaivainam abhicarati //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 28.1 yo asmabhyam arātīyād iti tailvakīṃ yady abhicarati //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
Manusmṛti
ManuS, 5, 165.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 9, 29.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /