Occurrences

Rāmāyaṇa
Kātyāyanasmṛti
Nāradasmṛti
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā

Rāmāyaṇa
Rām, Utt, 22, 36.1 tanna khalveṣa te saumya pātyo rākṣasamūrdhani /
Kātyāyanasmṛti
KātySmṛ, 1, 786.2 tathaiva daṇḍapāruṣye pātyā daṇḍā yathākramam //
Nāradasmṛti
NāSmṛ, 2, 19, 35.1 puruṣaṃ harataḥ pātyo daṇḍa uttamasāhasaḥ /
Rasahṛdayatantra
RHT, 2, 12.2 saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ //
RHT, 19, 17.1 abhrakasahitaḥ pātyo vidhinā yāvatsthiro bhavati /
RHT, 19, 17.2 athavā mākṣikasahitaḥ pātyaḥ sūto vidhānena //
Rasamañjarī
RMañj, 1, 28.2 jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake //
RMañj, 1, 29.1 punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
Rasaratnasamuccaya
RRS, 11, 36.1 asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /
RRS, 11, 46.1 saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /
Rasaratnākara
RRĀ, R.kh., 2, 13.2 jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake //
RRĀ, R.kh., 2, 23.1 evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /
RRĀ, V.kh., 2, 42.2 jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake //
RRĀ, V.kh., 2, 43.1 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 2, 43.3 kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake //
RRĀ, V.kh., 2, 44.2 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 11, 19.3 evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //
RRĀ, V.kh., 11, 29.0 naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //
RRĀ, V.kh., 12, 73.2 mardayettridinaṃ paścātpātyaṃ pātanayantrake //
RRĀ, V.kh., 15, 72.2 taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet //
Rasendracintāmaṇi
RCint, 7, 93.2 bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ //
Rasādhyāya
RAdhy, 1, 210.3 punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //
Rasārṇava
RArṇ, 10, 54.2 tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //
Ānandakanda
ĀK, 1, 9, 4.1 kṛtvaivaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake /
ĀK, 1, 23, 28.2 kṛtvaitaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake //
ĀK, 1, 26, 137.1 tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet /
ĀK, 1, 26, 142.1 tasminkṣipettailapātyadravyaṃ bījādikaṃ priye /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.3 jambīrāṇāṃ dravairvātha pātyaṃ pātanayantrake /
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 9.2 sutarāṃ bhavati rasendro jīrṇagrāso'pi pātyo'sau //
MuA zu RHT, 19, 18.1, 5.0 sūtaḥ abhrakasahitaḥ gaganamilitaḥ san pātyaḥ //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
Rasasaṃketakalikā
RSK, 1, 12.1 tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /