Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Kokilasaṃdeśa

Buddhacarita
BCar, 1, 70.1 duḥkhārṇavādvyādhivikīrṇaphenājjarātaraṅgānmaraṇogravegāt /
BCar, 5, 5.1 halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimikīṭajantukīrṇām /
BCar, 5, 58.2 aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā pratiyātanāṅganeva //
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 118, 15.4 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ /
MBh, 1, 143, 36.2 vikīrṇakeśo ghaṭate pitror agre yatastataḥ /
MBh, 1, 190, 8.1 tat tasya veśmārthijanopaśobhitaṃ vikīrṇapadmotpalabhūṣitājiram /
MBh, 1, 202, 18.1 mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ /
MBh, 3, 100, 10.2 vikīrṇair agnihotraiś ca bhūr babhūva samāvṛtā //
MBh, 3, 169, 18.2 samācchādyata deśaḥ sa vikīrṇair iva parvataiḥ //
MBh, 5, 47, 57.1 ārtasvaraṃ hanyamānaṃ hataṃ ca vikīrṇakeśāsthikapālasaṃgham /
MBh, 6, 44, 37.1 vikīrṇāntrāḥ subahavo bhagnasakthāśca bhārata /
MBh, 6, 55, 15.1 vikīrṇaiḥ kavacaiścitrair dhvajaiśchatraiśca māriṣa /
MBh, 6, 55, 103.1 vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ rajovikīrṇāñcitapakṣmanetram /
MBh, 6, 112, 37.2 virejur vasudhāṃ prāpya vikīrṇā iva parvatāḥ //
MBh, 7, 19, 51.2 mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ //
MBh, 7, 19, 52.2 rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ //
MBh, 7, 88, 13.2 rarājātibhṛśaṃ bhūmir vikīrṇair iva parvataiḥ //
MBh, 7, 123, 32.1 vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ /
MBh, 7, 155, 1.2 haiḍimbaṃ nihataṃ dṛṣṭvā vikīrṇam iva parvatam /
MBh, 7, 161, 49.2 hatāni ca vikīrṇāni śarīrāṇi śarīriṇām //
MBh, 7, 171, 8.1 vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati /
MBh, 12, 47, 4.1 vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiścitaḥ /
MBh, 14, 31, 11.2 janmakṣaye bhinnavikīrṇadehaḥ punar mṛtyuṃ gacchati janmani sve //
Rāmāyaṇa
Rām, Ār, 7, 14.2 kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca //
Rām, Ār, 25, 9.1 sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ /
Rām, Ki, 1, 41.2 vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ //
Rām, Ki, 8, 23.2 śarair vinihataṃ paśya vikīrṇam iva parvatam //
Rām, Yu, 18, 42.2 sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām //
Rām, Yu, 42, 35.2 papāta sahasā bhūmau vikīrṇa iva parvataḥ //
Rām, Yu, 44, 19.2 vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ //
Rām, Yu, 47, 36.1 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām /
Rām, Yu, 47, 50.2 pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān //
Rām, Yu, 47, 71.2 ājaghāna sutīkṣṇāgraistad vikīrṇaṃ papāta ha //
Rām, Yu, 47, 72.1 tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ /
Rām, Yu, 48, 21.1 te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam /
Rām, Yu, 51, 37.2 vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram //
Rām, Yu, 55, 44.1 tacchailaśṛṅgaṃ sahasā vikīrṇaṃ bhujāntare tasya tadā viśāle /
Rām, Yu, 57, 51.1 vikīrṇaparvatākārai rakṣobhir arimardanaiḥ /
Rām, Yu, 57, 58.1 vikīrṇaiḥ parvatāgraiśca drumaiśchinnaiśca saṃyuge /
Rām, Yu, 57, 84.2 sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā //
Rām, Yu, 58, 24.1 sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ /
Rām, Yu, 58, 53.1 sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ /
Rām, Yu, 60, 5.1 paśyādya rāmaṃ saha lakṣmaṇena madbāṇanirbhinnavikīrṇadeham /
Rām, Yu, 61, 60.2 paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra //
Rām, Yu, 61, 61.2 vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha //
Rām, Yu, 62, 30.2 kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi //
Rām, Yu, 84, 12.2 vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ //
Rām, Yu, 88, 57.1 te bhinnāśca vikīrṇāśca rāmarāvaṇayoḥ śarāḥ /
Rām, Yu, 92, 20.2 kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu //
Saundarānanda
SaundĀ, 10, 4.2 anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau //
SaundĀ, 14, 41.2 vikīrṇā iva gā gopaḥ smṛtistānanugacchati //
SaundĀ, 17, 39.1 dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādamantaḥprasavaṃ sapatnam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 43.2 vikīrṇabhūtikusumapattrabījānnasarṣape //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 2, 59.1 vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ /
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 3, 47.1 duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ /
Kir, 9, 25.2 diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣitaiva rajanī himabhāsā //
Kir, 12, 51.1 mathitāmbhaso rayavikīrṇamṛditakadalīgavedhukāḥ /
Kumārasaṃbhava
KumSaṃ, 4, 4.2 vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm //
KumSaṃ, 5, 37.1 vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ /
KumSaṃ, 5, 68.2 alaktakāṅkāni padāni pādayor vikīrṇakeśāsu paretabhūmiṣu //
Liṅgapurāṇa
LiPur, 1, 70, 136.1 tatasteṣu vikīrṇeṣu koṭiśo hi giriṣvatha /
Matsyapurāṇa
MPur, 153, 201.1 vyaśīryata vikīrṇārciḥ śatadhā khaṇḍatāṃ gatam /
MPur, 154, 468.1 caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram /
MPur, 160, 26.2 vikīrṇamukuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ //
MPur, 163, 18.2 diśo daśa vikīrṇā vai khadyotaprakarā iva //
Nāṭyaśāstra
NāṭŚ, 6, 64.14 bahubāhavo bahumukhāḥ proddhūtavikīrṇapiṅgalaśirojāḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 6.1 sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 27.2 digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham //
Bhāratamañjarī
BhāMañj, 6, 287.2 caṇḍavātavikīrṇeva cakampe kuruvāhinī //
BhāMañj, 7, 216.1 sāyakāñcitasarvāṅgaṃ vikīrṇākulakuntalam /
BhāMañj, 7, 437.2 bhagnacakradhvajahayādvikīrṇayugakūbarāt //
Garuḍapurāṇa
GarPur, 1, 65, 17.2 vikīrṇamūtrā niḥsvāśca pradhānasukhadāyikāḥ //
Hitopadeśa
Hitop, 2, 118.3 yathā hi dūrvādivikīrṇabhūmau prayāti saukhyaṃ parakāntisaṅgāt //
Kathāsaritsāgara
KSS, 3, 6, 122.1 vikīrṇavastrakeśāntā rudatī tāvad āsta ca /
Rasaratnasamuccaya
RRS, 12, 93.1 brahmadvāri vikīrṇalohitalave guñjaikamātraṃ daded dattvā sampuṭabaddhatandrikadhanurvāte saśākhāhime /
Kokilasaṃdeśa
KokSam, 1, 63.1 muktājālairdhavalapulinaṃ vīcimālāvikīrṇaiḥ kūlādhvānaṃ kusumitatarusnigdhamālambamānaḥ /