Occurrences

Gobhilagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Āyurvedadīpikā
Haribhaktivilāsa

Gobhilagṛhyasūtra
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
Pāraskaragṛhyasūtra
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 2, 1, 5.0 brāhmaṇānbhojayitvā mātā kumāram ādāyāplāvyāhate vāsasī paridhāpyāṅka ādhāya paścādagnerupaviśati //
PārGS, 3, 11, 1.0 paśuś ced āplāvyāgām agreṇāgnīn parītya palāśaśākhāṃ nihanti //
Vārāhagṛhyasūtra
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 3.1 sarvauṣadhiphalottamaiḥ surabhimiśraiḥ saśiraskāṃ kanyām āplāvya raktam ahataṃ vā vāsaḥ paridhāya //
Carakasaṃhitā
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Mahābhārata
MBh, 1, 190, 6.2 samānayāmāsa sutāṃ ca kṛṣṇām āplāvya ratnair bahubhir vibhūṣya //
MBh, 5, 196, 2.1 āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ /
Manusmṛti
ManuS, 3, 244.1 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
Matsyapurāṇa
MPur, 17, 41.1 sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā /
Suśrutasaṃhitā
Su, Sū., 44, 85.1 mūtreṇāplāvya saptāhaṃ snuhīkṣīre tataḥ param /
Viṣṇusmṛti
ViSmṛ, 81, 22.1 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
Rasaratnasamuccaya
RRS, 9, 19.2 dāpayetpracuraṃ yatnādāplāvya rasagandhakau //
Rasendracintāmaṇi
RCint, 3, 174.0 tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //
Rasārṇava
RArṇ, 4, 10.2 dāpayetpracuraṃ yatnāt āplāvya rasagandhakau //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 32.2, 2.0 tatra vyāyāmakṣobhāt koṣṭhaṃ parityajya śākhāṃ malā yānti ūṣmaṇo vahnestīkṣṇatvād vilāyitā doṣāḥ śākhāṃ yānti hitasyānavacāraṇayāhitasevayātisevayātimātravṛddho doṣo jalāpūravad vṛddhaḥ svasthānamāplāvya sthānāntaraṃ yātīti yuktam //
Haribhaktivilāsa
HBhVil, 5, 66.1 dehaṃ saṃśoṣya dagdhvedam āplāvyāmṛtavarṣataḥ /