Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 9, 10, 12.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
AVŚ, 12, 2, 6.2 punas tvā brahmaṇaspatir ādhād dīrghāyutvāya śataśāradāya //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 5, 3, 6.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 6, 2, 5.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 2, 5, 8, 27.0 yad vajriṇe vajram evāsmā ādhāt //
Ṛgveda
ṚV, 1, 164, 33.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
ṚV, 2, 38, 5.2 jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā //
ṚV, 5, 40, 8.2 atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat //
ṚV, 6, 66, 3.2 vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt //
ṚV, 7, 88, 4.1 vasiṣṭhaṃ ha varuṇo nāvy ādhād ṛṣiṃ cakāra svapā mahobhiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 5, 35.2 mahīṃ gandhaguṇām ādhāt kālamāyāṃśayogataḥ //