Occurrences

Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Daśakumāracarita
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 20, 6, 54.0 athaiṣā tryālikhitā //
KS, 20, 6, 57.0 te devā etāṃ tryālikhitām apaśyan //
KS, 20, 6, 65.0 ime vai lokās tryālikhitāḥ //
Taittirīyasaṃhitā
TS, 5, 2, 8, 36.1 devalakṣmaṃ vai tryālikhitā //
TS, 5, 2, 8, 43.1 tryālikhitā bhavati //
TS, 5, 2, 8, 44.1 ime vai lokās tryālikhitāḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 40.1 śeṣasyāṣāḍhāṃ tryālikhitām iṣṭakāṃ karoti //
VārŚS, 2, 1, 4, 3.1 mṛnmayīs tryālikhitāś caturaśrā dakṣiṇāvṛtaḥ savyāvṛta ṛjulekhāś ca nirmanthyena lohinīḥ pacanty anvāhāryapacanena vā //
Āpastambaśrautasūtra
ĀpŚS, 16, 5, 4.0 ya ukhāṃ karoti so 'ṣāḍhām etasyā eva mṛdas tūṣṇīṃ caturaśrāṃ tryālikhitām iṣṭakām //
ĀpŚS, 16, 13, 6.1 mṛnmayīr iṣṭakāḥ karoti pādamātryo 'ratnimātrya ūrvasthimātryo 'ṇūkamātrya ṛjulekhā dakṣiṇāvṛtaḥ savyāvṛtas tryālikhitāś ca //
ĀpŚS, 16, 34, 2.4 tryālikhitā madhye //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 10, 2, 1, 8.5 sa sahasram ṛjvālikhitā iṣṭakāḥ karoti /
ŚBM, 10, 2, 1, 8.6 sahasram ity ālikhitāḥ /
ŚBM, 10, 2, 1, 8.7 sahasram ity ālikhitāḥ //
ŚBM, 10, 2, 1, 9.2 sa madhyame vitṛtīye sahasram ṛjvālikhitā iṣṭakā upadadhāti /
ŚBM, 10, 2, 1, 10.1 atha sahasram ity ālikhitā dakṣiṇata upadadhāti /
ŚBM, 10, 2, 1, 11.1 atha sahasram ity ālikhitā uttarata upadadhāti /
Daśakumāracarita
DKCar, 2, 3, 55.1 kenedamālikhitam ityādṛtavatī vyāhṛtavatī ca //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 27.1 niṣpandanayanā martyāścitreṣvālikhitā iva /