Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 40, 18.1 ko bhavān aṭate śūnye vane strīgaṇasaṃvṛtaḥ /
Rāmāyaṇa
Rām, Ay, 90, 6.1 rājā vā rājamātro vā mṛgayām aṭate vane /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 39.1 agādhe grāhabahule salilaugha ivāṭate /
Divyāvadāna
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Liṅgapurāṇa
LiPur, 1, 31, 30.2 āśrame hyaṭate bhaikṣyaṃ yācate ca punaḥ punaḥ //
Matsyapurāṇa
MPur, 167, 27.1 sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 38.2 vitudannaṭate vīṇāṃ hitāya jagato 'rkavat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 121, 9.2 tataḥ putraḥ samutpanno hyaṭate kulamuttamam //
SkPur (Rkh), Revākhaṇḍa, 190, 11.2 tasyāḥ putraḥ samutpanno hyaṭate kulamuttamam //