Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Mahābhārata

Aitareyabrāhmaṇa
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
Jaiminīyabrāhmaṇa
JB, 1, 106, 10.0 sa ya evam etā devānām ujjitīr veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 109, 14.0 sa ya evam etām agner ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 210, 19.0 sa ya evam etām aśvinor ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 3, 5.0 indra vājaṃ jayeyam //
MS, 2, 12, 1, 4.2 vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
Mahābhārata
MBh, 3, 256, 27.1 samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān /
MBh, 3, 298, 23.1 jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho /
MBh, 6, 41, 40.2 kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam /
MBh, 6, 41, 47.2 jayeyaṃ ca ripūn sarvān anujñātastvayā dvija //
MBh, 6, 41, 56.3 kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam //
MBh, 6, 41, 64.2 jayeyaṃ ca ripūn sarvān anujñātastvayānagha //
MBh, 6, 41, 73.2 jayeyaṃ ca mahārāja anujñātastvayā ripūn //
MBh, 6, 103, 42.1 sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara /
MBh, 6, 103, 64.1 yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhavenmama /
MBh, 12, 1, 38.2 karṇārjunasahāyo 'haṃ jayeyam api vāsavam //
MBh, 13, 137, 8.2 vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata /