Occurrences

Ṛgveda
Mahābhārata
Liṅgapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 4, 51, 6.1 kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām /
Mahābhārata
MBh, 1, 176, 29.38 tāṃ dṛṣṭvā manmathāviṣṭā vilāsān vidadhuḥ kila /
MBh, 6, 83, 4.2 vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ //
MBh, 7, 89, 18.1 kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ /
MBh, 12, 219, 21.1 yad evam anujātasya dhātāro vidadhuḥ purā /
MBh, 12, 285, 13.2 svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ //
Liṅgapurāṇa
LiPur, 2, 1, 32.1 kāṣṭhaśaṅkubhir anyonyaṃ śrotrāṇi vidadhurdvijāḥ /
Bhāratamañjarī
BhāMañj, 13, 1604.2 tadā kruddhāstu daṇḍena vidadhustāṃ ca bhasmasāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 18.1 tarpaṇaṃ vidadhuḥ sarve mantraiśca vividhaiḥ śubhaiḥ /